________________
Shri Mahavir Jain Aradhana Kendra
www.kobatrth.org
Acharya Shri Kailassagarsuri Gyanmandir
आदेशप्रत्यर्पणम्
कल्पसूत्र कल्पलता च्या० २ ॥४७॥
द्वीपसमुद्राणां मध्येन योजनसाहतिकाभिः वींखाभिः "उप्पयमाणे" ऊर्ध्व गच्छन्, यत्र सौधर्मदेवलोके सौधर्मावतंसके विमाने शके सिंहासने शक्रो देवेन्द्रो-देवराजः तत्र आगच्छति, आगत्य च शक्रस्य देवेन्द्रस्य देवराजस्य इमां आज्ञां क्षिप्रमेव प्रत्यर्पयति ॥
अथ कदा गर्भापहारकं कल्याणकं जातम् ? तदाह* तेणं कालेणं तेणं समएणं समणे भगवं महावीरे जे से वासाणं तच्चे मासे पंचमे पक्खे आसो.
अबहुले, तस्स णं आस्सोअबहुलस्स तेरसीपक्खेणं बासीइराइंदिएहिं विइकंतेहिं तेसीइमस्स राइंदिअस्स अंतरा वट्टमाणे हिआणुकंपएणं देवेणं हरिणेगमेसिणा सक्कवयणसंदिटेणं माहणकुंडग्गामाओ नयराओ उसभदत्तस्स माहणस्स कोडालसगुत्तस्स भारिआए देवाणंदाए माहणीए जालंधरसगुत्ताए कुच्छीओ खत्तियकुंडग्गामे नयरे नायाणं खत्तिआणं सिद्धत्थस्स खत्तिअस्स कासवगुत्तस्स भारिआए तिसलाए खत्तिआणीए वासिट्ठसगुत्ताए पुत्वरत्तावरत्तकालसमयंसि हत्थुत्तराहिं नक्खत्तेणं जोगमुवागएणं अबावाहं अवाबाहेणं कुच्छिसि गन्भत्ताए साहरिए ॥२९॥ व्याख्या-"तेणं कालेणं" तस्मिन् काले-तस्मिन् समये श्रमणो भगवान महावीर वर्षाकाले श्रावणादीनां
४७॥
For Private and Personal Use Only