________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दत्त्वा अशुभान् पुद्गलान् अपहरति, अपहृत्य च शुभान पुद्गलान प्रक्षिपति, प्रक्षिष्य च श्रमणं भगवन्तं महावीरं अव्यायाधं अव्यायाधेन त्रिशलायाः क्षत्रियाण्याः कुक्षौ गर्भत्वेन छविच्छेदं अक्रत्वैव गर्भाशये | "साहरह" प्रवेशयति, "साहरित्ता" प्रवेशयित्वा, क्वचित् व्याख्यातम् , छविच्छेदकरणेऽपि ईषदपि वाधां नैव उत्पादयति, अन्यथा नखाने वा रोमकूपे वा गर्भ प्रवेशयितुं हरिणैगमेषिदेवस्य शक्तिरस्ति । अथ-गर्भसंहरणानन्तरं हरिणैगमेपिदेवः किं कृतवान् ? तदाहजामेव दिसिं पाउब्भूए तामेव दिसि पडिगए ॥ २७ ॥ उकिट्ठाए तुरिआए चवलाए चंडाए जवणाए उ आए सिग्घाए दिवाए देवगईए, तिरिअमसंखिजाणं दीवसमुद्दाणं मझमज्झेणं जोअणसाहस्सिएहिं विग्गहेहिं उप्पयमाणे २ जेणामेव सोहम्मे कप्पे सोहम्मवडिसए विमाणे सिकसि सीहासणंति सके देविंदे देवराया, तेणामेव उवागच्छइ, उवागच्छित्ता सक्कस्स देविंदस्स देवरन्नो एअमाणत्तिअं खिप्पामेव पञ्चप्पिणइ ॥ २८ ॥ व्याख्या-अथ हरिणैगमेषिदेवः "जामेव दिसि पाउडभूए” यस्यां दिशोऽवधेः प्रादुर्भूतः प्रकट्य भूत्, आगत इत्यर्थः, तामेव दिशं प्रति गनः॥ परं किं कुर्वन् ? तया उत्कृष्टया चण्डादिगत्या तिर्यक असंख्याताना
For Private and Personal Use Only