________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandit
देवामनुष्यलोकं समागच्छन्ति, इह च यद्यपि रत्नादिपुद्गला औदारिका वैक्रियसमुद्घाते च वैक्रिया एच ग्राधा, तथापि इह तेषां रबादिपुद्गलानामिव सारताप्रतिपादनाय रत्नानाम् इत्याद्युक्तम् , तच्च रबादीनां इव इति व्याख्येयम् ॥ अन्ये आचार्याः एषमाइः-औदारिका अपि ते गृहीताः सन्तो वैक्रियतया परिणमन्ति । | अथ उत्तरवैक्रियरूपं कृत्वा कीदृश्या गया हरिणैगमेषिदेवो जम्बूद्वीपे आयाति? तदाह-तया देवजनप्रसिद्धया "ताए उकिटाए" उत्कृष्टया प्रशस्तविहायोगतिषु उत्कर्षवत्त्वात् "तुरयाए" त्वरितया मानसौत्सुक्यात्"चवलाए" चपलया कायतः "चंडाए" चण्ड्या संभारवत्त्वात्, “जयणाए" जयिन्या अशेष[कर्म] गतिजेतृत्वात् "उद्ध|याए” उद्दुतया अशेषावयवकम्पनात् "सिग्याए" शीघ्रया परमोत्कृष्टवेगवत्त्वात् "दिवाए" देवजनोचितया "देवगईए" देवगत्या, अथवा गतिचतुष्टयमानं इदम्-यो देव एकया वींखया (=गत्या) योजनानां लक्षद्वयं १ गतिमानं तु रीत्यन्तरेण सङ्ग्रहणीसूत्रे पठ्यते, तथा हि'एयम्मि पुणो गुणिए, तिपंचसगनवहि होइ कममाणं । तिगुणम्सी दो लक्खा, तेसीइसहस्स पंच सया ॥ ८५ ॥ असिई छ सहिभागा, जोअण चटलक्ख विसत्तरि सहस्सा । छच सवा तेत्तीसा, तीस कला पंचगुणिअंमि ॥ ८६॥ सत्तगुणे छलक्खा, इगसहिसहस्स छसय छासी । घउपन्न कला तह नवगुणम्मि अडलक्ख सट्टा उ ॥ ८७ ॥
सत्त सया चत्ताला, अट्टारकला य इअ कमा चउरो । चंडा चवला जयणा, वेगा य तहा गई चउरो ।। ८८ ।। इति ।। २ गतौ वीसा निहारेर्या-परिसर्पपरिक्रमाः" ( 'इखु गती, वीडनं वीजा) ॥ इति हेमचंद्रः ।।
For Private and Personal Use Only