________________
ક
तैत्तिरीयोपनिषद्
[ वल्ली १
इसके सिवा, तुझे जो कुछ दान करना हो वह श्रद्धासे ही देना चाहिये, अश्रद्धासे नहीं । श्री अर्थात् विभूतिके अनुसार देना
चाहिये,
ही उज्जापूर्वक देना
चाहिये, भी भय मानते हुए देना चाहिये तथा संविद् यानी मैत्री आदि कार्य के निमित्तसे देना चाहिये ।
किं च यत्किचिद्देयं तच्छ्रुद्धयैव दातव्यम् । अश्रद्धया अदेयं न दातव्यम् । श्रिया विभूत्या देयं
दातव्यम् । हिया लज्जया च
देयम् । भिया भीत्या च देयम्
।
संविदा च मैत्र्यादिकार्येण
देयम् ।
अथैवं वर्तमानस्य यदि कदाचित्ते तव श्रौते स्मार्ते वा कर्मणि वृत्ते वचारलक्षणे विचिकित्सा संशयः स्यात् ॥ ३ ॥ ये तत्र तस्मिन् देशे काले वा ब्राह्मणास्तत्र कर्मा - दौ युक्ता इति व्यवहितेन संबन्धः |
कर्तव्यः । संमशिनो विचार
फिर इस प्रकार वर्तते हुए तुझे यदि किसी समय किसी श्रौत या स्मार्त्त कर्म अथवा आचरणरूप वृत्त (व्यवहार) में संशय उपस्थित हो ॥ ३ ॥ तो वहाँ उस देश या कालमें जो ब्राह्मण नियुक्त हों - इस प्रकार 'तत्र' इस पदका 'युक्ताः' इस व्यवधानयुक्त पदसे सम्बन्ध करना चाहिये - [ और जो ] संमर्शी - विचारक्षम, युक्त-कर्म अथवा आचरणमें पूर्णतया तत्पर, आयुक्त - किसी दूसरेसे प्रयुक्त - होनेवाले [अर्थात् स्वेच्छासे प्रवृत्त ], अलक्ष- अरूक्ष अर्थात् अक्रूरमति धर्मकामा अष्टार्थिनोऽकामहता ( सरलचित्त ) और धर्मकामीइत्येतत्, स्युर्भवेयुः । ते यथा येन अदृष्टफलकी इच्छावाले अर्थात् कामनावश विवेकशून्य न हों, वे प्रकारेण ब्राह्मणास्तत्र तस्मिन्क- | ब्राह्मण उस कर्म या आचरणमें जिस
क्षमाः । युक्ता अभियुक्ताः कर्मणि वृत्ते वा । आयुक्ता अपरप्रयुक्ताः
।
न
अलूक्षा अरूक्षा अक्रूरमतयः
1
2