________________
अनु०१]
शाकरभाष्यार्थ
२०३
ब्रह्म विजिज्ञासुरुपससारोपगत- जाननेकी इच्छावाला होकर अपने
पिता वरुणके पास गया । अर्थात् वान् , अधीहि भगवो ब्रहोत्य
'हे भगवन् ! आप मुझे ब्रह्मका नेन मन्त्रेण । अधीहि अध्यापय | उपदेश कीजिये' इस मन्त्रके द्वारा कथय । स च पिता विधिवदुप-अधीहि' शब्दका अर्थ अध्यापन
[ उसने गुरूपसदन किया ] । सन्नाय तस्मै पुत्रायैतद्वचनं ( उपदेश ) कीजिये-कहिये ऐसा
समझना चाहिये । उस पिताने प्रोवाच । अन्नं प्राणं चक्षुः श्रोत्रं
अपने पास विधिपूर्वक आये हुए मनो वाचमिति ।
| उस पुत्रसे यह वाक्य कहा-'अन्नं
प्राणं चक्षुः श्रोत्रं मनः वाचम् ।' अन्नं शरीरं तदभ्यन्तरं च 'अन्न अर्थात् शरीर उसके भीतर वरुणोपदिष्ट- प्राणमत्तारमुपल- | अन्न भक्षण करनेवाला प्राण, प्राशप्राप्तिशाराणि न तदनन्तर विषयोंकी उपलब्धिके
साधनभूत चक्षु, श्रोत्र, मन और श्रोत्रं मनोवाचमित्येतानि ब्रह्मो
वाक ये ब्रह्मकी उपलब्धिमें द्वाररूप पलब्धो द्वाराण्युक्तवान् । उक्त्वा हैं'-ऐसा उसने कहा । इस च द्वारभूतान्येतान्यन्नादीनि तं, वाला
प्रकार इन द्वारभूत अन्नादिको
वतलाकर उसने उस भृगुको ब्रह्मका भृगु होवाच ब्रह्मणो लक्षणम् ।।
लक्षणम् लक्षण बतलाया । वह क्या है ? कि तत् ?
[सो बतलाते हैं-] यतो यसाद्वा इमानि ब्रह्मा- जिससे ब्रह्मासे लेकर स्तम्बपर्यन्त दीनिस्तम्बपर्यन्तानि ये सम्पूर्ण प्राणी उत्पन्न होते हैं,
| जिसके आश्रयसे ये जन्म लेनेके 'भूतानि जायन्ते ।
अनन्तर जीवित रहते-प्राण धारण येन जातानि जीवन्ति प्राणा- करते अर्थात् वृद्धिको प्राप्त होते हैं धारयन्ति वर्धन्ते । विनाशकाले । तथा विनाशकाल उपस्थित होनेपर
स
ब्रहालक्षणम्
।