________________
श्रीपरमात्मने नमः ।
अष्टावक्र गीता भाषा - टीका सहित पहला प्रकरण ।
मूलम् ।
जनक उवाच ।
कथं ज्ञानमवाप्नोति कथं मुक्तिर्भविष्यति ।
वैराग्यं च कथं प्राप्तमेतद्ब्रूहि मम प्रभो ॥ १ ॥ पदच्छेदः ।
कथम्, ज्ञानम्, अवाप्नोति, कथम्, मुक्तिः, भविष्यति, वैराग्यम्, च, कथम्, प्राप्तम्, एतत् ब्रूहि, मम, प्रभो ॥
अन्वयः ।
शब्दार्थ | अन्वयः ।
प्रभो = हे स्वामिन् ! कथम् =कैसे
+ पुरुषः पुरुष ज्ञानम् = ज्ञान को
अवाप्नोति = प्राप्त होता है + =और
मुक्ति= मुक्ति कथम्=कैसे
भविष्यति = होवेगी
च=और
वैराग्यम् = वैराग्य
कथम् = कैसे
प्राप्तम् =प्राप्त
भविष्यति = होवेगा
एतत् = इसको
मम मेरे प्रति
ब्रूहि = कहिए ||
शब्दार्थ |
भावार्थ ।
राजा जनकजी अष्टावक्रजी से प्रथम तीन प्रश्नों को
पूछते हैं