________________
३५४
अष्टावक्र-गीता भा० टी० स०
पदच्छेदः । क्व, धैर्यम्, क्व, विवेकित्वम्, क्व, निरातंकता, अपि, वा, अनिर्वाच्यस्वभावस्य, निःस्वभावस्य, योगिनः ॥ अन्वयः।
शब्दार्थ । | अन्वयः । । शब्दार्थ । अनिर्वाच्यस्व-अनिर्वचनस्वभाव- विवेकित्वम् विवेकता भावस्य । वाले
क्व-कहाँ च-और
वा अथवा निःस्वभावस्य स्वभाव-रहित
निरातंकत-निर्भयता योगिनः योगी को
अपि-भी धैर्यम्-धीरता क्व-कहाँ है
क्व-कहाँ
भावार्थ । अनिर्वाच्य स्वभाववाले योगी को धीरता कहाँ है ? और विवेकता कहाँ ? स्वभाव-रहित योगी को भय और निर्भयता कहाँ ? वह सदा आनन्द-रूप एकरस है ॥ ७९ ॥
मूलम् । न स्वर्गो नैव नरको जीवन्मुक्तिनं चैव हि । बहुनात्र किमुक्तेन योगदृष्टया न किञ्चन ॥ ८० ॥
पदच्छेदः । न, स्वर्गः, न, एव, नरकः, जीवन्मुक्तिः , न, च, एव, हि; बहुना, अत्र, किम् उक्तेन, योगदृष्टया, न, किञ्चन ।।