________________
अपरोक्षानुभूतिः । तदिति देहपातादनंतरं तत्फलमनित्यं कर्मफलं यत आत्मा भुक्तेऽतो नित्य इत्यर्थः चकारात् न्यायसांख्या दावप्येवमेव देहात्मनो दो वर्णित इति दर्शितम् ॥३८॥ __ भा. टी. "यावज्जीवमग्निहोत्रं जुहुयात्" "अहरहः सन्ध्या मुपासीत" । जबतक जिये अग्निहोत्र करै । प्रतिदिन सन्ध्या करै । इत्यादि कर्मकाण्डमेंभी आत्मा देहसे अलग नित्य देहपात होनेके अनन्तर कर्मों के फलोंका भोगनेवाला कहाहै इसप्रकारभी आत्मा देहातीतसा प्रतीत होयहै ॥ ३८ ॥ लिंगं चानेकसंयुक्तं चलं दृश्यंविकारि च॥ अव्यापकमसदूपंतत्कथंस्यात्पु . मानयम् ॥ ३९॥ सं.टी. नन्वेवंसति वेदांतिनामपसिद्धांत स्यादित्यत आह लिंगमिति । लिंग लिंगशरीरं तत्परोक्षादिधर्मविशिष्टं अयं नित्यापरोक्षस्वभावः पुमान् कथं स्यानकथंचिदित्यर्थः चकारात्कारणशरीरमपि निराकृतं अनयोरपिभेदे लिंगदेहस्य वैलक्षण्यसूचकानि विशेषणान्याह अनेकेति अनेकसंयुक्तं देवमनुष्यादिनानास्थूलशरीरसंबंधयुक्तं यद्वा श्रोत्रादिबुद्धयंतसप्तदशकलासंयुक्तं तथा चलं चंचलं मनप्रधानत्वादित्यर्थःपुनईश्यं ममेदं श्रोत्रं ममेदं मन इत्यादिममतास्पदत्वेनात्मन उपसर्जनभूतं च पुनर्विकारि उपचयादिमत् अव्यापकं परि