________________ Scanned by CamScanner सर्वज्ञसिद्धौ लिंगा हि कर्तारः, शिल्पमार्गे यथैव हि // 2 // दृष्टशास्त्राविरुद्धार्थ, सर्वसत्त्वसुखावहम् / मितं गंभीरमाल्हादि, वाक्यं यस्य स सर्ववित् / / 3 / / एवंभूतं तु यद्वाक्यं, जैनमेव ततः स वै / सर्वज्ञो नान्य एतच, स्याद्वादोक्त्यैव गम्यते // 4 // न नित्यकान्तवादे यद् , बन्धमोक्षादि युज्यते / | // 14 // | अनित्येकान्तवादेऽपि, बन्धमोक्षादि युज्यते / / 5 // जीवः स्वभावभेदेन, बध्यते मुच्यते च सः। ऐक्य पत्तेस्तयोर्नित्यं, तथा बन्धादिभावतः | / / 6 / / तयोरत्यन्तभेदेऽपि, न बद्धो मुच्यते क्वचित् / एवं च सर्वशास्त्राक्तं, भावनादि निरर्थकम् // 7 // नाचे नस्य बन्धादि, केवलस्यैव युक्तिमत् / अप्रतीतेस्तदेकत्वनित्यत्वादेश्च सर्वथा // 8 // सन्तत्यपेक्षयाऽप्येतन्निरन्वयविनाशिषु / तदभावात्तथा भेदादेकान्तेन न युज्यते // 9 // | एतच सर्वमन्यत्र, प्रबन्धेनोदितं यतः / ततः प्रतन्यते नेह, लेशतस्तूक्तमेव हि // 10 // अतः स्याद्वादनीत्यैव, परिणामिनि बोद्धरि / तथा लचित्रस्वभावे च, सर्व बन्धादि युज्यते / / 11 // य एव बध्यते जीवो, मिथ्यात्वादिसमन्वितः / कर्मणा मुच्यते सम्यक्त्वादियुक्तः स एव हि B // 12 / / बद्धोऽहमिति निर्वेदात . प्रवृत्तिरपि यज्यते / परिणामित्वतस्तस्य, ततक्षयाय कदाचन // 13 // तपःसंयमयोगेषु, कर्मवन्धदवा-IN निषु / प्रवृत्तौ तत्क्षयाच्छुद्धिमोक्षश्चानुपचारतः॥१४॥ स ताहाकिं न निर्वेदात् , सर्वेषामेव देहिनाम् / युगपज्जायते किंच, कदाचित् कस्यचिन्ननु ! // 15 // अनादिभव्यभावस्य, तथाभावत्वतस्तथा / कर्मयोगाच निर्वेदः, स ताहक न सदैव हि // 16 / / स्यादनेकान्तवादेऽपि, म 'यात् I सर्वज्ञ इत्यपि / न्याय्यमापद्यते तेन, सोऽपि नैकान्तसुन्दरः // 17 // स्वगतेनैव सर्वज्ञः, सर्वज्ञत्वेन वर्त्तते / न य: परगतेनापि, स स इत्युपपद्यते / / 18 / / अन्यथाऽन्यगतेनापि, वर्तनात्वेन सोऽन्यवत् / अन्यः स्यादित्यनेकान्तादेव तद्भावसंस्थितिः // 19 / / अन्येषामिव भावानां, स्वसत्ता तद्बलाद्यतः / अतः संचिन्त्यतां सम्यक् , कथं नेकान्तसुन्दरः // 20 // एवं च सिद्धः सर्वज्ञस्तद्वाक्यात् जिन एव तु / तस्मादलं | प्रसंगेन, सिद्धार्था हि यतो वयम् // 21 // कृत्वा ह्यदः प्रकरणं भुवनैकसारं, सर्वज्ञरत्नगतमोहविनाशहेतुः / यत्पुण्यमार्जितमनेन समस्तपुंसां, | मात्सर्यदुःखविरहेण गुणानुरागः / / 22 / / इति सर्वज्ञसिद्धिप्रकरणं समाप्तम् / कृतिः सिताम्बराचार्यश्रीहरिभद्रपादानाम् / RALA4%AAAA // 14 //