SearchBrowseAboutContactDonate
Page Preview
Page 12
Loading...
Download File
Download File
Page Text
________________ Scanned by CamScanner 2 + + सवेज्ञसिद्धीचि जात्यादियुक्तत्वादेवमादिना | असर्वज्ञत्वसंसिध्यै, प्रमाणं तत् परीक्ष्यते । असाविति न सर्वज्ञो, वक्तृत्वाद् देवदत्तवत् । तत्र किंचिताला इष्टश्चेत्, न ज्ञातं तेन किं मतम् ॥ २ ॥ यदि यागादिविधयो, मिथ्यार्थत्वेन निश्चिताः । प्रोक्ता हिंसादयः सर्वे, यतो दुर्गतिहेतवः ॥ ३ ॥ ॥१२॥ अन्यत्वे च विरोधे वा, नबर्थश्चद्विकल्प्यते। यमपेक्ष्य विरुद्धोउसावन्यो वा सहि सर्ववित् ॥४॥ विपरीतज्ञ इष्टश्चमन्वनेकांतदर्शनम् । प्रमाणसंगतं तेन, नैतदप्युपपद्यते ॥ ५॥ इत्येवं कुत्सितज्ञश्चेत् , कुत्सिता नरकादयः । तज्ज्ञानसाधने तस्य, भवेदिष्टप्रसाधनम् ॥ ६ ॥ अथ किंचिन्न जानीते, ताहग्वक्ता कथं भवेत् । एवं तावत् प्रतिज्ञार्थः, सर्वथा नोपपद्यते ॥७॥ परप्रकल्पितस्यैव, व्यवच्छेदोऽथ साध्यते । तदयुक्तं यतः शब्दो, न ते भावं व्यपाहते ॥ ८॥ सर्वज्ञत्वेन वक्तृत्व, यतश्च न विरुध्यते । अतस्तेन स सन्न्यायात्, तदभावोऽत्र गम्यते ॥९॥ असर्वज्ञाविनाभूतं, दृष्टं सर्वत्र तद्यतः । ततोऽसर्वशसंसिद्धर्ननु कस्मान गम्यते ॥ १० ॥ सर्वत्र दर्शनासिद्धेरतीतादेरदर्शनात् । न तुल्यमानिधूमादावनोऽग्नेधूमभावतः ॥ ११ ॥ एवं यद्यन्यभावोऽसौ, [स] संकृदप्यन्यथा ततः । न धूमः स्यान्न चेहवं, वक्तृत्वं तनिबन्धनमः ॥ १२ ॥ कथं न तुल्यभावेऽपि, ननु सर्वस्य सर्वथा । अनन्तभूतदोषादेगत्मनस्तु तदुद्भवात् ।। १३ ।। अग्निदोषाचनासत्य, धूमोऽप्यत्राग्निहेतुकः । अन्यथाऽन्योऽपि तस्येत्थं, गमयेत् स्फुटनाद्यपि ॥ १४ ॥ जानाति बहु यः सम्यग् , वक्ति किंचित् स तत्र यत् । जानानः सर्वमप्येव, ननु कस्मान्न वक्ष्यति? ॥ १५॥ सर्वज्ञेन कचिद् दृष्टमसर्वज्ञत्वजं यदि । न तद्दृष्टौ न दृष्टं यत्, तत्र तनेत्ययुक्तिमत् ॥१६॥ न चादर्शनतोऽस्यैव, साम्राज्यस्यैव नास्तिता । सर्वैरदर्शनं चास्य, पूर्वमेव निराकृतम् ॥१७॥ साध्येनाप्रतिबन्धित्वाद्, व्यभिचार्येष सूरिणा। विपक्षे बाधकामावादुक्तस्तत्रापि सम्भवात् ।। १८॥ देवदत्तोऽपि सर्वत्र, ज्ञानवैराग्यज़ा गुणाः । सदसवेन निश्चेतुं, सक्यन्ते नैव सर्वथा | ॥ १९ ॥ कायवाकर्मवृक्यापि, गुणदोषे न निश्चयः । बुद्धिपूर्वाऽन्यथापि स्याच्छैलूपस्येव संसदि॥ २०॥ यतो वीतरागत्वे, तथा चेष्टोफ-18/॥१२॥ + X4%95%
SR No.034076
Book TitleSarvagna Siddhi Prakaranam
Original Sutra AuthorHaribhadrasuri
Author
PublisherUnknown
Publication Year
Total Pages14
LanguageSanskrit
ClassificationBook_Devnagari
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy