________________
Scanned by CamScanner
धर्मोपदेश
कर्णिका
॥ श्रीजिनाय नमः ॥ ॥अथ श्रीधर्मोपदेशकर्णिका प्रारभ्यते॥
(आवृत्ति वीजी)
*
PRILaked
जिह्वाग्रे वर्तते लक्ष्मी-जिह्वाग्रे च सरस्वती ॥ जिह्वाग्रे बंधनं मृत्यु-र्जिह्वाग्रे परमं पदं ॥१॥..
अत्रोदाहरणं-वसंतपुरे सुदत्तनाम श्रेष्ठी, तस्य च सुदत्तानाम भार्या, तयोः पुत्रः श्रीदत्तः पंच- | वार्षिको जातः, तस्मिन् समये तस्य पिता मृतः, सुदत्ता परमदुःखविधुरापि निजसुतपालनायोद्यताभवत्. | सप्तवर्षानंतरं तया स पुत्रो लेखशालायां मुक्तः, बह्वादरेण द्रव्यदानेन च पाठितः. क्रमेण स सकलकलाकुशलोऽभूत्. यौवनावसरे च स कस्याश्चित्कुलकन्यायाः पाणिग्रहणमकारि, परं कर्मवशतः सा वधूः कर्कशभाषिणी निष्ठुरा निर्लज्जा निस्त्रिंशा चासीत्. सर्वदा ते श्वश्रूवध्वौ कलिं कुर्वतः. अथैकदा जाया
PRETIRETRIOSIPHAR
|॥१॥