________________
482000
सानंदाश्चर्येण हसितुं लग्नाः ततो राज्ञा स तैलिको वस्त्राभूषणादिभिः सत्कृत्य निजगृहे प्रेषितः ॥ इत्याडंबरे तैलिककथा समाप्ता ॥
॥ अथ सत्पात्रदाने शातवाहननृपकथा प्रारभ्यते ॥
मीनानने प्रहसिते भयभीतमाह । श्रीशातवाहनमृषिर्भवतात्र नद्यां ॥ यत् सक्थुभिर्मुनिरकारि सुपारणं द्राक् । दैवाद्भवंतमुपलक्ष्य झषो जहास || १ || प्रतिष्ठानपुराभिधे नगरे शातवाहनाभिधो राजाभृत्. अथैकदा स राजा राजपाटिकायां वने परिभ्रमन्नेकस्या नद्यास्तटे समायातः, तत्र नद्यामेकं मत्स्यं हसंतं दृष्ट्वाऽरिष्टभीतो नगरमध्ये समागत्यैकं ज्ञानिनंप्रति तस्य मत्स्यस्य हास्यकारणं पप्रच्छ तदा स ज्ञानी मुनिः प्राह, भो राजन् ! पूर्व द्वावपि बांधवौ द्रव्यार्जनाय देशांतरंप्रति प्रस्थितौ क्रमेण चलंतौ तस्या नद्यास्तदे समायातौ तयोः पार्श्वे शंबलार्थ सक्थवोऽभूवन् इतः कोऽपि मासक्षपणतपस्त्री मुनिस्तत्र समायातः तदा तयोरेकेन भ्रात्रातीवभावपूर्वकं निजभागार्धसक्थवस्तस्मै मुनये निमंत्रणपूर्वकं समर्पिताः; अपरेण च
444
कणिका
॥ २७ ॥
Scanned by CamScanner