________________
Scanned by CamScanner
धर्मोपदेश
13 विधाय सोऽच्युतदेवलोके देवोऽभवत्, ततश्च्युत्वा स महाविदेहे सिद्धिं यास्यति. ॥ इति देवद्रव्यभक्षण-18
विषये भ्रातृद्वयकथा समाप्ता ॥ ६ ॥ ॥ २४ ॥
एकदेवाश्रितं धर्मं । निश्चयान्न करोति यः ॥ स धारचंडवन्मुखों । भवपूरेण नीयते ॥ १॥ . नंदिपुराभिधे नगरे कश्चिद्दरिद्रो द्विजः संततिरहितोऽभृत्. स एकदा चिंतयति, मम द्रव्यसंततिशु-13 न्यस्य मानुष्यकं निरर्थकमेव. ततोऽसौ स्वकुलक्रमागते धारचामुंडाख्ये देव्यावाराध्य सुतमेकं लब्धवान्. | तस्य स सुतश्च क्रमेण गृहस्वामी जातः. अथैकदा ग्रीष्मात्यये क्वापि ग्रामे गच्छन् सोंतराले नद्यामेकायां न
प्रविष्टः. इतश्च जलपूरेण प्रवाहितोऽसो धारचामुंडाख्यदेवीद्वयं स्वतारणार्थ स्मृतवान्. तदा ते द्वे अपि देव्यौ तत्र समागते, परं द्वयोः स्मरणेनैकया चिंतितं द्वितीयैनं तारयिष्यति, तथैव द्वितीयापि चिंतितं परैवैनं तारयिष्यति. एवं ताभ्यामेकयापि स नदीपूरान्न निस्तारितः, ततश्च स तत्र जलमग्नो मृतः ॥ इत्येकधर्माश्रये धारचामुंडकथा समाप्ता ॥ ७॥.....
|
PETRip-Aalegal-HODE-
DEHRADEMIODOGHADI
SEP-19
|॥ २४ ॥