________________
धर्मोपदेश
॥ १९ ॥
30
0-13000
खनित्वा यावत्तमर्थं तत्र निःक्षिपति, तावत्तस्य पित्रा प्रोक्तं, भो सुत ! धनलोलुपा धूर्ताः सर्वत्र भ्रमंति, | अतो मन्मनोऽधीरं, अतस्त्वं सर्वतो विलोकय ? ततः पुत्रेण यावत्परितो विलोकितं तावन्नातिदूरमेकं पुरुमृतकं विना तत्र न कोऽप्यन्यो दृष्टः तन्मृतकवृत्तांतश्च निजपिले तेन कथितः तदा जनकेन तज्जीवनशंकया पृथक् पृथक् तस्य कर्णद्वयनक्रच्छेदनं च सुतपार्श्वात्कारितं. तथापि स धूर्तशिरोमणिर्निरुद्ध श्वासो निश्चेष्टः काष्टवदेव स्थितः तेन धूर्तेनार्थलोभात्कंठच्छेदनावधि साहसं कृतं ततस्ताभ्यां पितापुत्राभ्यां निःशंकमेव तत्र निजधनं गुप्तीकृतं. अथ गृहं गतयोस्तयोस्तेन धूर्तेनोत्थाय शीघ्रमेव तत्सकलमपि धनं भूमितः कर्षितं, चिंतितं च श्रवणनक्राभ्यां हीनोऽपि धनिकस्तु पूज्यत एव ततोऽसौ तद्धनव्ययेन वेश्यादिभिः सह विललास. अथैकदा तेन रत्नार्केण श्रेष्टिना तद्धनाकर्षणाय तां भुवं खनित्वा यावत्स गत विलोकितस्तावत्तेन धनरहितो रिक्तो दृष्टः तदा तत्रैव मूर्च्छां प्राप्य स भृशं विललाप ततोऽसौ तन्निजधनं नष्टं निश्चित्य गृहे पश्चादागतश्चिंतयति, नूनं तेनैव कर्तितनककर्णेन धूर्तेन स्तेनेन मदीयं तद्धनं गृहीतं संभाव्यते ततः स श्रेष्ठी वेषांतरं विधाय तत्पुरुषगवेषणार्थे पुरमध्ये भ्रमतिस्म कियद्भिर्दिनैश्च तेन स
040-23000-3000
कर्णिका
।। १९ ।।
Scanned by CamScanner