________________
Scanned by CamScanner
कर्णिका
धर्मोपदेश
नागदत्तेन सह तत्र परिणायिता. तथा सृरि विद्यामंत्रौषधीद्रव्यस्वर्णरत्नादिकं तेन तस्मै नागदत्ताय दत्तं. ।।
च ततो विमानं रचयित्वा निजपुत्रीयुतं तं नागदत्तं च तत्र संस्थाप्य स तस्य गृहे मुमोच. तत्र स नागदत्तो ॥ १८॥
मातापित्रोर्मिलितः, परस्परं च महानंदो जातः. तानि प्रवहणान्यपि तत्र सुखेन समायातानि, वर्धापना
दिकं बभूव. ततस्तेन नागदत्तेन तत्र जिनप्रासादः कारितः, तत्र च जिनप्रतिमा स्थापिता. तत्र स न त्रिकालं जिनप्रजनं करोति, विविधां च जिनपूजां रचयति, नानाविधानि पुण्यकार्याणि च करोति. इत्य* टाह्निकातपोविषये श्रीनागदत्तकथानकं संपूर्ण ॥ ३ ॥
Dases, विषह्य वपुषः पीडां । धूर्ताः सौख्यमभीप्सवः ॥ परलक्ष्मी परस्त्रीं च । विलसंति क्षतांगवत् ॥ १॥
सूर्यपुरे रत्नार्कनामा श्रेष्ठी भृशं धनिकोऽभूत्. अथैकदा प्रकटधनभीतेन तेन व्यवसायातिरिक्तधनगुप्तये निजसुतः प्रोक्तः, यतः-अर्थानामर्जने दुःख-मर्जितस्यापि रक्षणे ॥ नाशे दुःख व्यये दुःखं । धिग-* थोऽनर्थभाजनं ॥ १॥ ततस्तौ द्वावपि पितापुत्रौ बहुधनं लात्वा शून्ये श्मशाने गतो. तत्र सुतो भुवं ।