________________
धम्मकहा 250
(१७) समस्सुणवणीद कहा
अजोद्धाए णयरीए भवदत्तणामो सेट्ठो धणदत्ताए भज्जाए सह लुब्भदत्तं पुत्तं सुहेण पालित्था। एगदा सो पुत्तो वावारणिमित्तं दूरं गदो। तत्थ तेण जं धणं अज्जिदं तं सव्वं चोरेहिं चोरिदं । तेण कारणेण अच्वंतं णिद्धणो होदूण सो कम्मि मग्गे आगच्छइ । तत्थ तेण एगत्तो गोवालदो पाउं तक्कं मग्गिदं । तक्कं पिबेऊणं तस्स किंचि णवणीदं समस्सुसु लग्गिदं। तं दिट्ठण तेण तं णवणीदं आकस्सिदं विचारिदं च- एदेण वावारं करिस्सामि। एवंपयारेण सो पडिदिणं णवणीदं संचेदि । तेण तस्स सण्णा समस्सुणवणीदमिदि पचलिदा।
एवंविहिणा जदा तं समया एगपत्थपमाणं घिअंजादं तदा सो सप्पिपत्तं णियपादसमीवं धरिय सयदि। संथरे सयमाणो विचारेइ- एदेण धिएण बहुधणं अज्जिय अहं सेट्ठो होहिमि। तदो सामंतो, महासामंतो, राया अहिराया कमेण होदूण चक्कवट्टी होस्सामि। तदाणिं सत्तखंडस्स पासादस्स उवरि मणहरसेज्जाए सयिस्सं। का वि सुंदरी वणिदा मज्झ चरणाणं कोमलकरेहि संवाहणं करिस्सइ । अहं णेहवसेण कहिस्सिदे तुमं पादसंवाहणं ण जाणासि । इत्थं भणिय हं पादेण तं ताडिस्सामि । एवं वियारमाणेण जहत्थेण पादताडणं कदं । जेण सप्पिणो पत्तं पदिदं । पदिदसप्पिणा गिहस्स दारे हुअवहो तिव्वेण पज्जलिदो। तम्मि सो वि दद्धो मुदो य दुग्गई पत्तो।
जलद्धमज्ज किंचि वि तद्देवेणेव विहव-सोहग्गं । तं परिचइदु भावो पुरिसत्थो दुल्लहो लोए॥
-अनासक्तयोगी १/१