________________
EHET ææ 24
केई दाणभावेण, केई तच्चरुइवसेण, केई झाणलीणमुणीणं दंसणभावेण, केई मुणीणं संगदिकारणेण, केई पओजणेण, केई अप्पओजणेण गमणागमणं कुणंति। जेण णयरे पवणाहदसायरोव्व सव्वत्थ खोहो पसरेइ। पउमराया वि एदेसिंणग्गाणं भत्तो त्ति जाणिय मंतिणो भयं समावण्णा। तब्भएण तेसिं विणासाय पउमराइणो मंतीहिं पुव्वदत्तं वरं मग्गिदं- ममाणं सत्तदिणाणि रज्जकज्ज समप्पसु। तेसिं कुडिलाहिप्पायं अजाणतेण राइणा रज्जकज्जपदाणेण अंतेउरे संतट्रेण णिवासो कदो। इदो बलिपहदिमंतीहि आदावणगिरीए काउसग्गेण ट्ठिदाणं मुणीणं सव्वत्थ परिवेट्ठिय मण्णवे जण्णं विहिदं । अजादिजीवाणं पूइगंधकलेवर-जणिदधूमादिणा बहुभयंकरो उवसग्गो कदो। सव्वे साहवो चउब्विहाहार-परिच्चागरूवबहिसंण्णासेण रयणत्तयरक्खटुं देहपरिच्चागरूवब्भंतरसंण्णासेण य दुविहेण जहाद्विदि ठाइरे।
तदणंतरं मिहिलाणयरीए अद्धरयणीसमये सुदसायरचंदाइरियो कंपंतं सवणणक्खत्तं पासिय ओहिणाणेण जाणिय भणेइमहामुणीणं उवरि महोवसग्गो वट्टइ। इदि सुणिऊण पुष्पदंतखुल्लएण विज्जाहरेण पुच्छियं- कहिं ठाणे केसुं मुणीसुं उवरि उवसग्गो होइ? गुरुणा वुत्तं- हत्थिणागपुरे अकंपणाइरियादिसत्तसयमुणीसु। तस्स पडियारो कधं हवे त्ति पुच्छे गुरू कहेदिधरणिभूसणसेलस्स उवरि विकिरियारिद्धिधारगो विण्हुकुमारो मुणी महातवस्सी अत्थि। सो खलु तदुवसग्गं णिवारिउं सक्केदि। तदो खुल्लओ विज्जापहावेण मुणिसमीवं गंतूण सव्वसमायारं णिवेदेदि । 'किं खु महं पासे विकिरियारिद्धी अत्थि' त्ति णिण्णयटुं मुणी सगहत्थं पसारेदि तो अमुं पव्वदं पविसिय दूरं णिग्गच्छइ। तए इड्डिणिण्णयं किच्चा सो हत्थिणागपुरं गच्छिदूण पउमराआणं भणइ- तुमए कधं मुणीसु उवसग्गो कराविज्जित्था? तुज्झ कुले इणं णिंदकज्जं पुव्वं कयाविण केणवि कदं । पउमो कहेदि- अहं किं करेमु, मए पुव्वमेव वरं पदत्तं ।
तदो विण्हकुमारमुणिणा एग वामणबाम्हणस्स रूवं णिम्माविदं। तम्मि ठाणे गच्छिय मणहरसददेहि वेदपाठो उच्चारिदो। बली भणइ-किं कंखसे? बम्हणो भणइ- पादत्तयभूमि पदाएज्ज। सव्वे हसिय कहंति- अण्णं अहियं मग्गियव्वं जं हं अहुणा राया होमि। मुहं कहिदे वि सो तिपादभूमि एव इच्छेदि । तेण तए करेसु संकप्पजलं गेण्हिय विहिपुव्वेण पादत्तयभूमी पदत्ता। तदा मुणिणा एगो पादो मेरुस्सुवरि णिक्खिविदो विदिओ माणुसोत्तरपव्वदे तदियो पुण देवविमाणेस घुम्मिय बलिणो पट्टे णिक्खित्तो। सव्वत्थ खोहो जादो, किण्णरादिदेवेहि पसंसागीदं उच्चारिदं । बली खमं पत्थेदि । तदा बलिं बंधिय उवसग्गो णिवारिदो। ते चउरो वि मंतिणो पउमरायणो भएण विण्हुकुमारमुणिस्स अकंपणाइरियादिमुणीणं चरणेसु णिवदिय खमं मग्गंति। पच्छा ते सावगा संजादा।