________________ 61-72] कूर्मापुत्रर्षिकथानकम् तिष्ठाम्यज्ञानवृत्त्याहं प्रबोधायानयोस्ततः / तस्थाविति स भगवान् कूर्मापुत्रो हि मन्दिरे // 61 // इतो विदेहमुव्यस्ति पुरी सुरपुरीसमा / सन्मङ्गलावती नाम विजये रत्नसंचया // 62 // .. तत्रादित्य इवौजस्वी देवादित्याभिधोभवत् / ... चक्री साधितसंपूर्णविजयाखिलभूपतिः // 63 // जगदुत्तमनामाहञ् जगत्यां विहरन्नितः / पुरीपरिसरावन्यां तस्यां च समवासरत् // 64 // समागाद्वन्दितुं तीर्थकरं तत्र च चक्रभृत् / कृताञ्जलिर्यथास्थानं निषसाद यथाविधि / / 65 // कमलाभ्रमरद्रोणद्रुमदेवीसुरा इतः / वैताढये भारते जाताश्च्युत्वा खेटनृपांगजाः // 66 // चत्वारोपि व्रतं लात्वा चारणश्रमणान्तिके / तदा वन्दितुमीयुस्ते जगदुत्तमतीर्थपम् // 67 // प्रणम्यैषूपविष्टेषु चक्री पप्रच्छ तीर्थपम् / धर्माशा इव केवेयुः कुतोमी चारणर्षयः // 68 // वैताव्याद् भारतादेते स्वाम्युक्ते प्राह चक्रभृत् / अस्त्यहन्केवली चक्री वा विभो भरतेधुना // 69 // विभुराह जिनश्चक्री ज्ञानी त्विह न कोप्यहो / / कूर्मापुत्रः परं राजगृहेस्ति स तु सर्ववित् // 70 // व्रती स किं न चक्र्युक्तेर्हन्नाहाघविवर्जितः / स्वपित्रोः प्रतिबोधाय गृहे तिष्ठत्यसौ चिरम् // 71 // चारणाः प्राहुराकघैयन्नुत्पत्स्यते न वा / केवलं नो जिनः प्राह नूनमुत्पत्स्यते शुभाः // 72 //