________________ शुभवर्धनगणिप्रणीतं [49-60 भक्त्याह्वयत्ततो जैनान्मुनीन्धर्मागर्म ततः / अश्रावयन्नराधीशस्तां राज्ञी मुदिताशयः // 49 // सर्वजन्तूदयासारं शृण्वन्त्यागममार्हतम् / / परमानन्दगं स्वं सा मेने संसारमास्थिता // 50 // नवमासेष्वथो ह्यर्धाष्टमेषु दिवसेषु सा / अजीजनत्सुतं राज्ञी मेरुचूला सुरद्रुवत् // 51 // मानातिगानि दानानि ददानः काममर्थिनां / महाजन्मोत्सवं चक्रे तस्य भूमिपतिर्मुदा // 52 // सुदोहदानुसारेण महात्सवपुरःसरम् / तन्नाम विदधे भूमान् धर्मदेव इति स्फुटम् // 53 // पुनरुल्लपने कूर्मापुत्र इत्यजनिष्ट सः / पाल्यमानः शिशुः पञ्चधात्रीभिर्वद्धिमागमत् // 54 // प्राक्चेटबंधनक्रीडोपात्तकर्मनिबंधनात् / द्विहस्तोव॑तनुर्ज स कुमारशिरोमणिः // 55 // सकलाः स कलाः कालादचिराच कलाभृतः / संजग्राह मृजामात्राद्यथादर्शोखिलाः प्रभाः // 56 // भृशमेव वशी जज्ञे प्राग्भवाभ्यस्तसंयमात् / यौवनस्थोपि भोगेच्छाविमुखः सर्वदा पुनः // 57 // कदाचिजिनसिद्धान्तं शृण्वानो यतिनां गणात् / . स जातिमस्मरच्चापि मयैष प्रागिति श्रुतः // 58 // ततः सर्वाणि कर्माणि क्षपकश्रेणियोगतः / क्षिप्त्वा स केवलज्ञानं प्राप मोक्षनिबन्धनम् // 59 // चेद् ग्रहीष्यामि चारित्रं व्यवहारकृते ततः / वक्षस्फोटादिना नूनं पितरौ ह मरिष्यतः // 60 //