________________ 112-116] कुम्मापुत्तचरि इयरेसि दसणीण य धम्मं हिंसाइसंजु सुणिडं / जिणधम्मरया देवी अईव खेयं समावन्ना // 112 / / येत: ' ददातु दानं विदधातु मौनं वेदादिकं चापि विदांकरोतु / देवादिकं ध्यायतु नित्यमेव नै चेद् दया निष्फलमेव सर्वम् // 113 // 'न सा दीक्षा न सा भिक्षा न तद्दानं न तत्तपः / न तद् ध्यानं न तन्मौनं दया यत्र न विद्यते // 114 // तो नरवडणाऽऽहूया जिणेसासणसरिणो महागुणिणो / जिणसमयतत्तसारं धम्मसरूवं परूवेति // 115 / / तथाहि छज्जीवनिकायाण परिपालणमेव विज्जए धम्मो। 'जेणं महव्वएमुं पंढमे पाणाइवायवयं // 116 // 1 ब. इअरेसिं 2 “यतः ददातु" इत्यादी द्वौ श्लोको अ पुस्तके नोपलभ्येते; ख पुस्तके निष्फलमेव सर्वं इत्यतः परं "यतः शास्त्रोक्तं क–धम्मस्स कारणमढो जीव जीवइ परीहसइ / दहिऊणं चंदण तरू केरइ इंगलवाणी ये। मलयपुगलपेंडो समालजलेंदे करेसी शुद्धी / अप्पवीमलसाहावो मयालीजइ. मयलीए भावें" इत्यधिकं किमपि पठ्यते / ; 3 छ. दयाविना निष्फलमेव सव्व. 4 अ. जिणध- . म्मासासंग. 5 घ. इतश्च; अ त पुस्तकयोः ' तथाहि ' इति न दृश्यते. 6 त. जेण महव्वयमूलं /