________________ कुम्मापुत्तचरिअं [52-59 * जैबुद्दीवं छत्तं मेरुं दंडं पहू करेउं जे। देवा वि ते न सका काउं आउस्स संधाणं // 52 // यदुक्तम्• नो विद्या न च भेषजं न च पिता नो बान्धवा नो सुताः, नाभीष्टा कुलदेवता न जननी स्नेहानुबन्धान्विता। नार्थो न स्वजनो न वा परिजनः शारीरिकं नो बलं, नो शक्ताः सततं सुरासुरवराः संधातुमायुः क्षमाः // 53 // इअ केवलिवयणाई सुणिउ अमरी विसण्णांचत्ता सा। निअभवणं संपत्ता पणसव्वस्ससत्थ व्व // 54 // दिहा सा कुमरेणं पुट्ठा य सुकोमलेहि वयणेहिं / सामिणि मणे विसण्णा अज तुमं हेउणा केणं // 55 // किं केण वि दृहविआ किं वा केण वि न मनिआआणा। किं वा मह अवराहेण कुप्पसन्ना तुमं जाया // 56 // सा किंचि वि अकहती मणे वहंती महाविसायभरं / निबंधे पुण पुट्ठा वुत्तंतं साहए सयलं // 57 // सामिय मए अवहिणा तुह जीवियमप्पमेव नाऊणं / आउसरुवं केवलिपासे पुढे च कहिअं च // 58 // एएण कारणेणं नाह अहं दुक्खसल्लियसरीरा। विहिविलसिअम्मि वंके कहं सहिस्सामि तुह विरहं // 59 // 1 इयं गाथा ब पुस्तके न दृश्यते. 2 अ पुस्तके "यदुक्तम्-नो विद्या....क्षमाः" अयं ग्रन्थो न समुपलभ्यते / 3 ख ग घ ब च ज त. सव्वस्ससन्नु व्व. 4 अ प भामिणि. 5 क अवराहेणं कुपसन्ना तुमं जाया; ग घ छ ट त ब अवराहेणं कुप्पसन्ना.