SearchBrowseAboutContactDonate
Page Preview
Page 50
Loading...
Download File
Download File
Page Text
________________ 25 for श्रीवानर्षिगणिविहितवृत्तियुतम् ng लक्ष-दर्शनं लक्षणं वा यैस्ते परहितकरणैकबद्धलक्षाः, 'लक्षीण दर्शनांकनयो 'रिति, तेषां परहितकरणैकबद्धलक्षाणाम्, 'वोलिही'ति गमिष्यति 'कालः' समयादिलक्षणः, ते संविग्नपाक्षिकाः पूज्या विज्ञेया इति // 36 // ये एवंविधा न स्युस्तेषां स्वरूपमाह - तीआणागयकाले, केई होहिंति गोयमा ! सूरी। जेसिं नामग्गहणेऽवि, होई नियमेण पच्छिन्तं ||37|| अतीतानागतकाले, केचिद्भविष्यन्ति गौतम ! सूरयः / येषां नामग्रहणेऽपि, भवति नियमेन प्रायश्चित्तम् // 37 // व्याख्या - अतीते कालेऽनागतकाले च 'केचित्' अनिर्दिष्टनामानोऽभूवन्निति शेषः 'होहिंति' भविष्यन्ति वर्तमानेऽपि काले सन्ति हे गौतम ! 'सूरयः' आचार्यपदनामधारकाः, येषां परिचयकरणादिकं दूरे आस्तां 'नामग्रहणेऽपि' अमुकदेवदत्ताख्यसूरिरित्यपि कथ्यमाने भवति निश्चयेन प्रायश्चित्तमिति, तथा चोक्तं श्रीमहानिशीथपञ्चमाध्ययने "इत्थं चायरियाणं पणपण्णं होंति कोडिलक्खाओ / कोडिसहस्से कोडीसए य तह एत्तिए चेव 55555500000000 // 1 // एतेसिं मज्झाओ एगे न बुड्डेइ गुणगणाईण्णे // " [महा० 5/17-18] इति // 37 // जओ - संयरीभवंति अणविक्खयाइ, जह भिच्चवाहणा लोए | पडिपुच्छाहिं चोयण, तम्हा उ गुरू सया भयइ ||38|| स्वेच्छाचारीणि भवन्ति, अनपेक्षया यथा भृत्यवाहनानि लोके / प्रतिपृच्छाभिश्चोदनाभिः, तस्मात्तु गुरुः सदा भजते // 38 // - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - 1. 'व्हणेण हो०' E-F-G / 2. 'होज्ज' H-प्रते, 'हुज्ज' - A-प्रते / 3. 'सइरी०' H-प्रते / 4. 'पडिपुच्छ सोहि चोयण' A-H-आदिषु / 5. 'भयई' H-प्रते /
SR No.032876
Book TitleGacchachar Prakirnakam
Original Sutra AuthorN/A
AuthorYashratnavijay
PublisherJingun Aradhak Trust
Publication Year182
Total Pages182
LanguageSanskrit
ClassificationBook_Devnagari & agam_gacchachar
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy