SearchBrowseAboutContactDonate
Page Preview
Page 39
Loading...
Download File
Download File
Page Text
________________ 14 fe श्रीगच्छाचारप्रकीर्णकम् // 'चोएइ'त्ति प्रेरयति यो 'गणी' सूरिः, किं कर्तुं ?-स्थापयितुं, कम् ?-'गणं' कुलसमुदायरूपं 'आत्मानं च' स्वयं च, चशब्दात् श्रोतृवर्गं च, स च 'गणी' आचार्यः कथितो गणधरादिभिः // 20 // पिंडं उवहिं सिज्जं, उग्गमउप्पायणेसणासुद्धं / चारित्तरक्खणट्ठा, सोहिंतो होइ सचरित्ती ||21|| पिण्डमुपधिं शय्यां, उद्गमोत्पादनैषणाशुद्धम् / चारित्ररक्षणार्थं, शोधयन् भवति सचारित्री // 21 // व्याख्या - 'पिण्ड' चतुर्विधाहारलक्षणं 'उपधि' औधिकौपग्रहिकलक्षणं, तत्रौघिकस्त्रिधा-मुखवस्त्रिका 1 पात्रकेशरिका 2 गुच्छकः 3 पात्रप्रस्थापनं 4 चेति चतुर्विधो जघन्यः, पटलानि 1 रजस्त्राणं 2 पात्रबन्धः 3 चोलपट्टः 4 मात्रकं 5 रजोहरणं 6 चेति षड्विधो मध्यमः, पतद्ग्रहः 1 कल्पत्रयं 4 चेति चतुर्विध उत्कृष्टः / औपग्रहिकोपधिरपि दण्डासनक 1 दण्डक 2 पुस्तका 3 ऽऽदिभेदेन त्रिधा स्यात्, विशेषतो जीतकल्पटीकादिभ्यो ज्ञेयमुपधिस्वरूपमिति, ‘शय्यां' आचाराङ्गोक्तवसतिलक्षणां, एतत्त्रयमुद्गमोत्पादनैषणादोषशुद्धं, तत्रोद्गमः पिण्डस्योत्पत्तिः तद्विषया आधार्मिकादयः षोडश दोषा उद्गमदोषाः, एते च प्रायेण गृहिभ्यः समुत्पद्यन्ते, प्रायेणेत्युक्ते स्वद्रव्यक्रीत-स्वभावक्रीत-लोकोत्तरप्रामित्य-लोकोत्तरपरिवर्तितरूपदोषाः साधुनाऽपि क्रियमाणा अवसेया इति 16, उत्पादना=मूलतः शुद्धस्यापि पिण्डस्य धात्रीत्वादिभिरुपार्जनं तद्विषयाः षोडश दोषाः, साधुसमुत्थाः ते उत्पादनादोषाः, साधुनैव तेषां विधीयमानत्वात् 16, एषणाशङ्कितादिभिरन्वेषणं तद्विषया गृहिसाधुजन्या दश दोषाः एषणादोषाः, शङ्कितदोषस्य साधुभावापरिणतदोषस्य च साधुजन्यत्वात् शेषाणां च गृहिप्रभवत्वादिति, 'चारित्ररक्षार्थ' संयमपरिपालनार्थं 'शोधयन्' विशुद्धपिण्डग्रहणार्थमवलोकयन् तदप्राप्तौ गुरुलघुदोषानन्वेषयंश्च भवति ‘सचारित्री' चारित्रवानित्यर्थः / गुरुलघुदोषस्वरूपं यथा तत्र सर्वगुरु मूलकर्म, तत्र मूलं 180, एतस्माच्चाधाकर्मकं कौंदेशिकचरमत्रिकं मिश्रान्त्यद्विकं बादरप्राभृतिका सप्रत्यपायाभ्याहृतं
SR No.032876
Book TitleGacchachar Prakirnakam
Original Sutra AuthorN/A
AuthorYashratnavijay
PublisherJingun Aradhak Trust
Publication Year182
Total Pages182
LanguageSanskrit
ClassificationBook_Devnagari & agam_gacchachar
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy