SearchBrowseAboutContactDonate
Page Preview
Page 169
Loading...
Download File
Download File
Page Text
________________ 144 of श्रीगच्छाचारप्रकीर्णकम् .. (प्र.अ.) - 'गणि०' इत्यादि, हे गौतम ! या आर्या श्वेतवस्त्रं निवार्य = परिहार्य सति योगे वा अन्यानि वस्त्राणि विचित्राणि = नीलपीतादिरंगरंजितानि वस्त्राणि सेवते = उपभुज्यते स गच्छो न कथ्यते / च पुनरार्या सा साध्वी नोच्यते // 112 / / (द्वि.अ.) - 'गणि०' इत्यादि, हे गौतमगणि ! या आर्या श्वेतं वस्त्रं निवार्य चित्ररूपाणि = विचित्ररंगानि वस्त्राणि सेवते, सा आर्या न व्याहृता // 112 / / सीवणं तुन्नणं भरणं, निहत्थाणं तु जा करे | तिल्लउव्वट्टणं वा वि, अप्पणो य परस्स य ||113|| सीवनं तुन्ननं भरणं, गृहस्थानां तु या करोति / तैलोद्वर्तनं वापि, आत्मनोऽपरस्य च // 113 / / (प्र.अ.) - 'सीवणं०' इत्यादि, सीव्यते इति सीवनम्, कुपस्थलिका-तस्पाटिकाकुंचलीकादीनाम् / तुननं प्रसिद्धम् / भरणम् = कुंचलिकादीनां स्वच्छवस्त्राणां मुखपोतिकादीनां भरणं वा, एतद् कर्म गृहस्थानां या आर्या करोति, तेलोद्वर्त्तनं चापि लोकानामात्मनश्च या करोति, सा आर्या न कथ्यते // 113 // (द्वि.अ.) - 'सीव०' इत्यादि, या आर्या गृहस्थानां सीवनं, तुननं, भरणं वस्त्रादीनां करोति, तेलोद्वर्त्तनं चापि आत्मनः परस्य च करोति / सा आर्या नोच्यते // 113 // गच्छइ सविलासगई, सयणीअं तूलिअं सबिब्बोअं | उबट्टेइ सरीरं, सिणाणमाईणि जा कुणइ ||114|| गच्छति सविलासगतिः शयनीयं तूलिकां च सबिब्बोकम् / उद्वर्त्तयति शरीरं स्नानादीनि या करोति // 114 // (प्र.अ.) - 'गच्छइ०' इत्यादि, या आर्या सविलासा गतिः - सविभ्रमा गतिस्तया गच्छति = व्रजति / कथम् ? सबिब्बोकम् = हावभावसहितम्, हावो मुखविकारः स्याद्, भावः चित्तसमुद्भवः, विलासो नेत्रजो ज्ञेयः, हावभावसहितं यथा स्यात् तथा कुरुते / च पुनः तूलिकां करोति, रुतपूरितां गुप्तदवरिकादिकं प्रस्तारयति / स्वशरीर
SR No.032876
Book TitleGacchachar Prakirnakam
Original Sutra AuthorN/A
AuthorYashratnavijay
PublisherJingun Aradhak Trust
Publication Year182
Total Pages182
LanguageSanskrit
ClassificationBook_Devnagari & agam_gacchachar
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy