SearchBrowseAboutContactDonate
Page Preview
Page 166
Loading...
Download File
Download File
Page Text
________________ her पूर्वमहर्षिप्रणीत-अवचूरिद्वयसमन्वितम् .. 141 तम्हा सम्मं निहालेउ, गच्छं सम्मग्गपट्ठियं / वसिज्जा पक्ख मासं वा, जावज्जीवं तु गोयमा ! ||105|| तस्मात्सम्यग् निभाल्य, गच्छं सन्मार्गप्रस्थितम् / वसेत पक्षं मासं वा, यावज्जीवं तु गौतम ! // 105 / / (प्र.अ.) - 'तम्हा०' इत्यादि, तस्मात् सम्यग् निभाल्य = विलोक्य सन्मार्गप्रस्थितं गच्छं प्रति पक्षं मासं यावज्जीवं वा सेवेत // 105 / / (द्वि.अ.) - 'तम्हा०' इत्यादि, तस्मात् सम्यग् निभाल्य = सत्यं विचार्य सन्मार्गप्रस्थितं गच्छं पक्षं मासं वा यावज्जीवं वा सेवेत // 105 // खुड्डो वा अहवा सेहो, जत्थ रक्खे उवस्सयं / तरुणो वा जत्थ एगागी, का मेरा तत्थ भासिमो ? ||106 / / क्षुल्लो वाऽथवा शैक्षो यत्र रक्षेत् उपाश्रयम् / तरुणो वा यत्र एकाकी का मर्यादा तत्र भाषामहे ? // 106 / / ___ (प्र.अ.) - 'खंडो वा०' इत्यादि, यत्र = गच्छे क्षुल्लोऽथवा नवदीक्षितः साधुरुपाश्रयं रक्षते (रक्षेत्), एकाकी तरुणः साधुर्यत्रोपाश्रेयं रक्षेत्, तत्र का मर्यादेति वयं भाषामहे // 106 // (द्वि.अ.) - 'खुड्डो०' इत्यादि, यत्र क्षुल्लोऽथवा नवप्रव्रजितो विनेय एकाकी उपाश्रयं रक्षेत्, एकाकी तरुणः साधुर्यत्रोपाश्रयं रक्षेत्, तत्र का मर्यादा इति वयं भाषामहे // 106 // जत्थ य एगा खुड्डी, एगा तरुणी उ रक्खए वसहिं / गोयम ! तत्थ विहारे, का सुद्धी बंभचेरस्स ? ||107|| यत्र चैकाकिनी क्षुल्लिका एकाकिनी तरुणी तु रक्षति वसतिम् / गौतम ! तत्र विहारे, का शुद्धिः ब्रह्मचर्यस्य ? // 107 // (प्र.अ.) - 'जत्थ य०' इत्यादि, यत्रैका क्षुल्ला एकाकी तरुणी चोपाश्रयं रक्षति, तहा सेहो' इति D-E-F-H-प्रते / 2. 'उपाश्रयो' इति B-प्रते /
SR No.032876
Book TitleGacchachar Prakirnakam
Original Sutra AuthorN/A
AuthorYashratnavijay
PublisherJingun Aradhak Trust
Publication Year182
Total Pages182
LanguageSanskrit
ClassificationBook_Devnagari & agam_gacchachar
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy