________________ ___go श्रीवानर्षिगणिविहितवृत्तियुतम् .. महाडम्भागाधमदमहत्तुङ्गपर्वतसङ्कीर्णशारीरमानसदुःखमयदुष्षमाकालकलिलसागरनिमज्जज्जन्तुपोतायमानानां श्रीतपोगणमुनिनक्षत्रगणितानन्तानन्तकुमतिकुमतिकुवृष्ट्यार्दीकृतमुग्धध्यनन्ताशोषयत्तपस्तेजोजगदुद्द्योतयत्सुगुणसङ्घकमलोज्जृम्भयदज्ञानतमःकर्षयत्प्रत्यूषाण्डानां पावनीकृतात्मनां श्रीआनन्दविमलसूरीश्वराणां शिष्याणुशिष्येण वानराख्येन पण्डितश्रीहर्षकुलावाप्तगच्छाचाररहस्येन गच्छाचारप्रकीर्णकटीकेयं समर्थिता, आगमज्ञैः संशोध्येति, मम मूर्खशिरोमणेः कोऽपि दोषो न कर्षणीयः, अत्र मया यज्जिनाज्ञाविरुद्धं लिखितं व्याख्यातं च तन्मम त्रिविधंत्रिविधेन मिथ्यादुष्कृतं भवतु // // इति श्रीगच्छाचारप्रकीर्णकटीका समाप्ता || || श्रीगच्छाचारप्रकीर्णकं समाप्तम् || 8A