________________ ६स जैन योग : चित्त-समाधि भइ स कायजोगं संखाईतेहिं चेव समएहि / . तो कयजोगनिरोहो सेलेसीभावणामेइ // ' [वि० मा० 3064] शैलेशस्येव-मेरोरिव या स्थिरता सा शैलेशीति / हस्सक्खराइं मझेण जेण कालेण पंच भन्नति / अच्छइ सेलेसिगओ तत्तियमेतं तओ कालं ॥[वि० भा० 3068] तणुरोहारंभाओ झायइ सुहुमकिरियाणियट्टि सो। वोच्छिन्नकिरियमप्पडिवाइं सेलेसिकालंमि // [वि० भा० 3066] इति / अथ शुक्लध्यानलक्षणान्युच्यन्ते-~-'अव्बहे' सि / देवाविकृतोपसर्गादिजनितं भयं चलनं वा व्यथा तस्या अभावो अव्यथम्, तथा देवादिकृतमायाजनितस्य सूक्ष्मपदार्थविषयस्य च संमोहस्य-मूढताया निषेधादसम्मोहः, तथा देहादात्मन आत्मनो वा सर्वसंयोगानां विवेचनं-बुद्ध्या पृथक्करणं विवेकः, तथा निःसङ्गतया देहोपधित्यागो पुत्सर्ग इति / अत्र विवरणगाथा चालिज्जइ बीहेइ व धीरो न परीसहोवसग्गेहिं / सुहमेसु न संमुज्झइ भावेसु न देवमायासु // देहविवित्तं पेच्छइ अप्पाणं तह य सव्वसंजोगे। देहोवहिवुस्सग्गं निस्संगो सव्वहा कुणइ // [ध्या० श० 61-62] इति / आलंबनसूत्रं व्यक्तं, तत्र गाथाअह खंतिमद्दवज्जवमुत्तीओ जिणमयप्पहाणाओ। आलंबणाई जेहि उ सुक्कझाणं समारुहइ // [ध्या० श० 66] 1 स काययोगं संख्यातीतैश्चैव समय रणद्धि / ततः कृतयोगनिरोधः शैलेशीभावनामेति // 2 येन मध्येन कालेन पंच ह्रस्वाक्षराणि मण्यन्ते / तावन्मानं कालं ततः शैलेशीगतस्तिष्ठति // 3 तनुरोधारम्भात् ध्यायति सूक्ष्मक्रियानिवृत्ति सः / __व्युच्छिन्नक्रियमप्रतिपाति शैलेशीकाले // 4 चाल्यते बिभेति वा धीरो न परिषहोपसर्गः / सूक्ष्मेष्वपि भावेषु न संमुह्यति न च देवमायासु // 5 आत्मानं देहविविक्तं प्रेक्षते तथा सर्वसंयोगांश्च / देहोपधिव्युत्सर्ग निस्संगः सर्वथा करोति / 6 अथ क्षान्तिमार्दवार्जवमुक्तयः आलंबनानि / जिनमतप्रधाना यैस्तु शुक्लध्यानं समारोहति //