________________ ६ब जैन योग / चित्त-समाधि तस्सेव य सेलेसीगयस्स सेलोव्व निप्पकंपस्स / / वोच्छिन्नकिरियमप्पडिवाई ज्ञाणं परमसुक्कं // ' [ध्या० श० 82] इति / इह चान्त्ये शुक्लभेदद्वये अयं क्रम:--केवली किलान्तर्मुहूर्तभाविनि परमपदे भवोपग्राहिकर्मसु च वेदनीयादिषु समुद्घाततो निसर्गेण वा समस्थितिषु सत्सु. योगनिरोधं करोति / तत्र च पज्जत्तमेत्तसन्निस्स जत्तियाइं जहन्नजोगिस्स / / होति मणोदव्वाइं तव्वावारो य जम्मेत्तो॥ [वि० भा०.३०५६] तदसंखगुणविहीणे समए समए निरुभमाणो सो / मणसो सव्वनिरोहं कुणइ असंखेज्जसमएहि // ' . . [वि० भा० 3060] पज्जत्तमेबिदिय जहन्नवइजोगपज्जया जे उ / तदसंखगुणविहीणे समए समए निरुभंतो // " [वि० भा० 3061] सव्ववइजोगरोहं संखातीएहिं कुणइ समएहि / तत्तो अ सुहुमपणगस्स पढमसमओववन्नस्स // " [वि. भा० 3062] जो किर जहन्नजोगो तदसंखेज्जगुणहीणमेक्कक्के / समए निरुभमाणो देहतिभागं च मुंचतो . - [वि० भा० 3063] 1 तस्यैव च शैलेशीगतस्य शैल इव निष्प्रकंपस्य / ..... व्युच्छिन्नक्रियमप्रतिपाति ध्यावं परमशुक्लम् // 2 संज्ञिनः पर्याप्तमात्रस्य यावन्ति जघन्ययोगिनः / भवंति मनोद्रव्याणि तद्व्यापारश्च यावन्मात्रः॥ 3 तदसङ्खयगुणविहीनानि समये समये निरुन्धन् सः। .. मनसः सर्वनिरोधं करोत्यसङ्ख्यातसमयैः // 4 पर्याप्तमात्रद्वीन्द्रियस्य जघन्यवाग्योगपर्यया ये तु / ... तवसङ्खघगुणविहीनान् समये समये निरुधन् // 5 सर्ववाग्योगरोधं सङ्ख्यातीतः करोति समयैः / ततश्च सूक्ष्मपनकस्य प्रथमसमयोत्पन्नस्य // 6 यः किल जघन्ययोगस्तदसङ्घय यगुणहीनमेकैकस्मिन् / समये निरुधन् देहविभागं च मुचन् // . . . . . .............