SearchBrowseAboutContactDonate
Page Preview
Page 60
Loading...
Download File
Download File
Page Text
________________ स्थानाङ्गसूत्रस्य चतुर्याध्ययनम् सवियारमत्थवंबणजोनंतरओ तयं पढमसुक्कं / होति पुत्तवियक्कं सवियारमरागभावस्स / ' . [ध्या० श० 77-78] इत्येको भेदः / तथा 'एगत्तवियक्के' त्ति एकत्वेन-अभेदेनोत्पादादिपर्यायाणामन्यतमैकपर्यायालम्बनतयेत्यर्थः, वितर्क:-पूर्वगतश्रुताश्रयो व्यञ्जनरूपोऽर्थरूपो वा यस्य तदेकत्ववितर्कम् / तथा न विद्यते विचारोऽर्थव्यञ्जनयोरितरस्मादितरत्र तथा मनःप्रभृतीनामन्यतरस्मादन्यत्र सञ्चरणलक्षणो नितिगृहगतप्रदीपस्येव यस्य तदविचारीति पूर्ववदिति / उक्तं च जं पुण सुनिप्पकंपं निवायसरणप्पईवमिव चित्तं / उप्पायठिहमंगाइयाणमेगंमि पञ्जाए।' अवियारमत्यवंजणजोगंतरमओ तयं बिइयसुक्कं / पुव्वगयसुयालंबणमेगत्तवियक्कमवियारं // ' [ध्या० श० 76-80] इति द्वितीयः / तथा 'सुहुमकिरिए' ति निर्वाणगमनकाले केवलिनो निरुद्धमनोवाग्योगम्याईनिरुद्धकाययोगस्यतद्, अतः सूक्ष्मा क्रिया कायिकी उच्छ्वासादिका यस्मिस्तत् / तवा न मिवसंत-न व्यावर्तत इत्येवंशीलमनिवत्ति प्रवदमानतरपरिणामादिति / भणितंत्र निव्वाणगमणकाले केवलिणो वरनिवजोगस्स / सुहमकिरियाऽनियट्टि तइयं तणुकायकिरियस्स // ' [ध्या० श० 81] इति तृतीयः / तथा 'समुच्छिन्नकिरिए' त्ति समुच्छिन्ना-क्षीणा क्रिया-कायिक्यादिका शैलेशीकरणे निरुद्धयोगत्वेन यस्मिंस्तत् / तथा 'अप्पडिवाए' त्ति अनुपरतिस्वभावमिति चतुर्थः / बाह हि 1 सविचारमर्वव्यञ्जनयोगान्तरतस्तत् प्रथमशुक्लम् / भवति पृथक्त्ववितकं सविचारमरागभावस्य / 2 यत्पुनः सुनिष्प्रकंपं निवातस्थानप्रदीपमिव चित्तं / उत्पादस्थितिभंगादीनामेकस्मिन् पर्याये / 3 अविचारमर्थव्यञ्जनयोगान्तरतस्तत् द्वितीयं शुक्लम् / पूर्वगतभुतालम्बनमेकस्ववितर्कमविचारम् // 4 निर्वाणगमनकाले निक्खयोगस्य केवलिनः / सूक्ष्मक्रियानिवृत्ति तबीयं सूक्ष्मकायक्रियस्य /
SR No.032865
Book TitleJaina Meditation Citta Samadhi Jaina Yoga
Original Sutra AuthorN/A
AuthorNathmal Tatia
PublisherJain Vishva Bharati
Publication Year1986
Total Pages170
LanguageHindi, English
ClassificationBook_Devnagari & Book_English
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy