SearchBrowseAboutContactDonate
Page Preview
Page 58
Loading...
Download File
Download File
Page Text
________________ स्थानाङ्गसूत्रस्य चतुर्थाध्ययनम् इति / अर्थतल्लक्षणान्युच्यन्ते- 'ओसन्नदोसे' ति। हिंसादीनामन्यतरस्मिन् ओसन्नंप्रवृत्तेः प्राचुर्यं बाहुल्यं यत्स एव दोषः, अथवा 'ओसन्न' ति बाहुल्येनानुपरतत्वेन दोषो हिंसादीनां चतुर्णामन्यतर ओसन्नदोषः, तथा बहुष्वपि-सर्वेष्वपि हिंसादिषु दोष:-प्रवृत्तिलक्षणो बहुदोषः, बहुर्वा-बहुविधो हिंसानृतादिरिति बहुदोषः / तथा अज्ञानात्-कुशास्त्रसंस्कारात् हिंसादिष्वधर्मस्वरूपेषु नरकादिकारणेषु धर्मबुद्ध्याऽभ्युदयार्थं या प्रवृत्तिस्तल्लक्षणो दोषोऽज्ञानदोषः, अथवा उक्तलक्षणमज्ञानमेव दोषोऽज्ञानदोष इति / अन्यत्र नानाविघदोष इति पाठस्तत्र नानाविधेषु तु-उक्तलक्षणादिषु हिंसाधुपायेषु दोषोऽसकृत्प्रवृत्तिरिति नानाविधदोष इति / तथा मरणमेवान्तो मरणान्तः आमरणान्तादामरणान्तम् असञ्जातानुतापस्य कालसौकरिकादेरिव या हिंसादिषु प्रवृत्तिः सैव दोष आमरणान्तदोषः / . ___अथ धयं चतुर्विमिति स्वरूपेण / चतुर्षु पदेषु-स्वरूपलक्षणालम्बनानुप्रेक्षालक्षणेष्ववतारो विचारणीयत्वेन यस्य तच्चतुष्पदावतारं चतुर्विधस्यैव पर्यायो वाऽयमिति / क्वचित् 'चउप्पडोयार' मिति पाठस्तत्र चतुर्षु पदेषु प्रत्यवतारो यस्येति विग्रह इति / 'आणाविजए' ति आ–अभिविधिना ज्ञायन्तेऽर्था यया साऽऽज्ञा-प्रवचनं सा विचीयतेनिर्णीयते पर्यालोच्यते वा यस्मिंस्तदाज्ञाविचयं धर्मध्यानमिति / प्राकृतत्वेन विजयमिति / आज्ञा वा विजीयते अधिगमद्वारेण परिचिता क्रियते यस्मिन्नित्याज्ञाविजयम् / एवं शेषाण्यपि / नवरं अपाया-रागादिजनिताः प्राणिनामैहिकामुष्मिका अनर्थाः, विपाक:-फलं कर्मणां ज्ञानाद्यावरकत्वादि, संस्थनानि लोकद्वीपसमुद्रजीवादीनामिति, आह च आप्तवचनं प्रवचनमाज्ञा विचयस्तदर्थनिर्णयनम् / आश्रवविकथागौरवपरीषहाद्यैरपायस्तु // [प्रशम० 247] अशुभशुभकर्मपाकानुचिन्तनार्थो विपाकविचयः स्यात् / द्रव्यक्षेत्राकृत्यनुगमनं संस्थान विचयस्तु // [प्रशम० 248] इति / / एतल्लक्षणान्याह-'आणारुइ' त्ति / आज्ञा-सूत्रव्याख्यानं नियुक्त्यादि / तत्र तया वा रुचि:-श्रद्धानमाज्ञारुचिः / एवमन्यत्रापि / नवरं निसर्गः-स्वाभावोऽनुपदेशस्तेन, तथा सूत्रम् --आगमस्तत्र तस्माद्वा, तथा अवगाहनमवगाढं-द्वादशाङ्गावगाहो विस्त राधिगम इति सम्भाव्यते तेन रुचिः, अथवा 'ओगाढ' त्ति साधुप्रत्यासन्नीभूतस्तस्य साधूपदेशाद्रुचिः, उक्तं च आगमउवएसेणं निसग्गओ जंजिणप्पणीयाणं / भावाणं सद्दहणं धम्मज्झाणस्स तं लिंगं // ' [ध्या० श० 67] 1 आगमोपदेशेन निसर्गतो यज्जिनप्रणीतानाम् / भावानां श्रद्धानं तद्धर्मध्यानिनो लिंगम् //
SR No.032865
Book TitleJaina Meditation Citta Samadhi Jaina Yoga
Original Sutra AuthorN/A
AuthorNathmal Tatia
PublisherJain Vishva Bharati
Publication Year1986
Total Pages170
LanguageHindi, English
ClassificationBook_Devnagari & Book_English
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy