SearchBrowseAboutContactDonate
Page Preview
Page 123
Loading...
Download File
Download File
Page Text
________________ 66 चित्त-समाधि ! बैन योग विशेष: स्वरूपमितरेतरव्यावृत्तं तत्त्वं वितर्कविचारयोः कीदृगिति तत्त्वमाख्यायताम् / अत्रोच्यत इत्याह SUTRA वितर्कः श्रतम् / (IX.45) BHASYA यथोक्त श्रुतज्ञानं वितर्को भवति (45) TIKA वितर्को–मतिज्ञानं विकल्पः / वितळते येनालोच्यते पदार्थः स वितर्कः / तदनुगतं श्रुतं वितर्कः, तदभेदाद् / विगतं तर्क वा वितर्क, संशयविपर्ययापेतं श्रुतज्ञानमित्यर्थः / इदमेव सत्यमित्यविचलितस्वभावम् / यथोक्तमिति पूर्वगतमेव, नेतरत् / श्रुतज्ञानमाप्तवचनंवितर्क उच्यत इति / (45) सम्प्रति विचारस्वरूपनिरूपणायाह SOTRA विचारोऽर्थव्यञ्जनयोगसक्रान्तिः। (IX.46) BHASYA अर्थव्यञ्जनयोगसङक्रान्तिविचार इति / (46) TIKA अर्थव्यञ्जनर्योगेषु च सङ्क्रमणं सङ्क्रान्तिः। अर्थः परमाण्वादिः, व्यञ्जनं तस्य वाचकः शब्दः, योगा मनोवाक्कायास्तेषु सङ्क्रमणं सङ्क्रान्तिरेकद्रव्येऽर्थस्वरूपाद् व्यञ्जनं व्यञ्जनस्वरूपादर्थम् / वर्णादिकः पर्यायोऽर्थो व्यञ्जनः शब्दः / एतदुक्त भवति-प्राक्शब्दस्ततस्तत्त्वालम्बनमिदमस्य स्वरूपमयमस्य पर्यायस्ततस्तदर्थचिन्तनं साकल्येन, ततः शब्दार्थयोः स्वरूपविशेषचिन्ताप्रतिबन्धः प्रणिधानमर्थसङक्रान्तिः, काययोगोपयुक्तध्यानस्य वाग्योगसञ्चारः, वाग्योगोपयुक्तध्यानस्य वा मनोयोगसञ्चार इत्येवमन्यत्रापि योज्यम् / इत्थंलक्षणो विचार इत्यस्ति वितर्कविचारयोः प्रतिविशेष इति / (46)
SR No.032865
Book TitleJaina Meditation Citta Samadhi Jaina Yoga
Original Sutra AuthorN/A
AuthorNathmal Tatia
PublisherJain Vishva Bharati
Publication Year1986
Total Pages170
LanguageHindi, English
ClassificationBook_Devnagari & Book_English
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy