SearchBrowseAboutContactDonate
Page Preview
Page 119
Loading...
Download File
Download File
Page Text
________________ चित्त-समाधि : जैन योग TIKA / पूर्वविदो यावुपशान्तक्षीणकषायौ तयोर्भवतः / सूत्रान्तरमिव व्याचष्टे, न तु परमार्थतः पृथक् सूत्रम् / पूर्व प्रणयनात् पूर्वाणि चतुर्दश / तद्विदः पूर्वविदस्ते भवन्ति नैकादशाङ्गविदः / एवमाद्यशुक्लध्यानद्वयस्य स्वामिनियमनं विहितम् / (40) अथ पश्चाच्छुक्लध्यानद्वयस्य क: स्वामीति तन्निदिदिक्षयोवाच SUTRA परे केवलिनः / (IX.41) BHASYA परे / शुक्ले ध्याने केवलिन एव भवतः, न छप्रस्थस्य / (41) अत्राह-उक्तं भवता पूर्वे शुक्ले ध्याने परे शुक्ले ध्याने इति / तत् कानि तानीति ? अत्रोच्यते TIKA परं च परं च परे। सूत्रसन्निवेशमाश्रित्य सूक्ष्मक्रियमप्रतिपाति व्युपरतक्रियं चानिवति ग्रहीतव्यम् / ते च केवलिन एव त्रयोदशचतुर्दशगुणस्थानक्रमेणव भवतः / छास्थस्य तु नैते जातुचिद् भवत इति / तत्र सूक्ष्मक्रियमप्रतिपातीति / सूक्ष्मा क्रिया यत्र तत् सूक्ष्मक्रियम् / तच्च योगनिरोधकाले भवति / वेद्य-नाम-गोत्रकर्मणां भवधारणायुष्कादधिकानां समुद्धातसामर्थ्यादचिन्त्यश्वर्यशक्तियोगादायुष्कसमीकृतानां मनो-वाक-काययोगपरिणतस्यौदारिकशरीरत्रिभागोनस्थस्य केवलिनः संज्ञिपञ्चेन्द्रियपर्याप्तकमनोऽसलये यगुणकहीनं सूक्ष्मयोगित्वमप्रतिपात्यप्रच्युतस्वभावमा व्युपरतक्रियानिवृत्तिध्यानावाप्तेः / उक्तं च अप्रतिपाति ध्यायन् कश्चित् सूक्ष्मक्रियविहृत्यन्ते / आयुःसमीक्रियाऽयं त्रयस्य गच्छेत् समुद्धातम् // आर्द्राम्बराशुशोषवदात्मविसारणविशुष्कसमकर्मा / समयाष्टकेन देहे स्थित्वा योगात् क्रमाद् द्वन्द्वे // तथाऽन्य आह आयुषि समाप्यमाने शेषाणां कर्मणां यदि समाप्तिः / न स्यात् स्थितिवैषम्याद् गच्छति स ततः समुद्धातम् // स्थित्या च बन्धनेन च समीक्रियायं हि कर्मणां तेषाम् / अन्तर्मुहर्तशेषे तदायुषि समुज्जिघांसति सः // आ विरल्लितं सवस्त्रं मङ्क्वेव ननु विनिर्वाति / संवेष्टितं तु न तथा तथा हि कर्मापि मूर्तत्वात् // स्नेहमयसाम्यात् स च हीयते समुद्धातात् / क्षीणस्नेहं शटति हि भवति तदल्पस्थिति च शेषम् //
SR No.032865
Book TitleJaina Meditation Citta Samadhi Jaina Yoga
Original Sutra AuthorN/A
AuthorNathmal Tatia
PublisherJain Vishva Bharati
Publication Year1986
Total Pages170
LanguageHindi, English
ClassificationBook_Devnagari & Book_English
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy