________________ तस्वार्थसूत्रस्य ध्यानप्रकरणम् श्रुतमुच्यते वितर्कः पूर्वाभिहितार्थनिश्चितमतेश्च / ध्यानं तदिष्यते येन तेन सवितर्कमिष्टं तत् // अर्थव्यञ्जनयोगानां सङ्क्रान्तिरुदितो हि विचारः। तदभावात् तद् ध्यानं प्रोक्तमविचारमर्हद्भिः॥ व्युत्सर्गविवेकासंमोहाव्यथलिङ्गमिष्यते शुक्लम् / न च सम्भवन्ति कात्स्न्येन तानि लिङ्गानि मोहवतः // व्युत्सर्गः सङ्गत्यागः देहोपधीनां विवेकः / प्रीत्यप्रीतिविरहितं ध्यायंस्तदुपेक्षकः प्रसन्नं सः॥ प्राप्नोति परं ह्लादं हिमातपाभ्यामिव मुक्तः। तेन ध्यानेन यथाख्यातेन च संयमेन घातयति // शेषाणि घातिकर्माणि युगपनिरञ्जनानि ततः / कात्या॑न्मस्तकशूच्यां यथा हतायां हतो भवति तालः। कर्माणि क्षीयन्ते तथैव मोहे हते कात्स्यात् // निद्राप्रचले द्विचरमसमये तस्य क्षयं समुपयातः। चरमान्ते क्षीयन्ते शेषाणि तु घातिकर्माणि // आवरणचरमसमये तस्य दयाभावितात्मनो भवति / जीवैस्ततं जगत् पश्यतो हि भावक्षयोपशमः // शटितप्रायं हि तदाऽऽवरणं परमावधिश्च भवति तदा। अथ कात्यात् तत्पतनाद् द्वितीयसमये क्षयायति // तस्य हि तस्मिन् समये केवलमुत्पद्यते गततमस्कम् / ज्ञानं च दर्शनं चावरणद्वयसङ्क्षयाच्छुद्धम् // चित्र विचित्रपटनिभं त्रिकालसहितं ततः स लोकमिमम् / पश्यति युगपत् सर्व सालोकं सर्वभावज्ञः // वीर्य निरन्तरायं भवत्यनन्तं तथैव तस्य तदा / कल्पातीतस्य महात्मनोऽन्तरायक्षयः कात्स्यात् // स ततो वेदयमानो विहरति चत्वारि शेषकर्माणि / आयुष्यस्य समाप्तिर्यावत् स्याद् वेद्यमानस्य // भाष्यकारस्तु पूर्व विद इति सूत्रावयवं पृथग् विवृणोति सम्बन्धयति / एवमेते शुक्लध्याने पूर्वविदो भवतः / (39) SUTRA पूर्वविदः। (IX.40) BHASYA आद्ये शुक्ले ध्याने पृथक्त्ववितकत्ववितर्के पूर्व विदो भवतः / (40)