SearchBrowseAboutContactDonate
Page Preview
Page 116
Loading...
Download File
Download File
Page Text
________________ 53 तत्त्वार्थसूत्रस्य ध्यानप्रकरणम् कालः समाधिानस्य कायावस्था जितासनम् / शुचिनिष्कण्टको देशस्ते च स्त्री-पशु-पण्डकाः // आलम्बनान्यपि वाचना-प्रच्छना-परिवर्तना-चिन्तनानि सद्धर्मावश्यकादीनि च सामायिकादीनि / एभिरालम्बनधर्मध्यानं समारोहति / ध्यानप्रतिपत्तिक्रमश्च मनोयोगनिग्रहादिर्भवकाले केवलिनः। शेषस्य ध्यातुर्यथासमाध्यपेक्षमिति / लेश्यास्तु पीत-पद्म-शुक्लाख्यास्तीव्र-मन्दादिभेदाः / निसर्गा-ऽधिगमाभ्यामशेषजीवादिपदार्थश्रद्धानं जिनसाधुगुणोत्कीर्तनप्रशंसा-विनयदानानि च धर्मध्यानलिङ्गम् / तस्मादथाप्रमत्तस्थानात् स विशोधिमुत्तमं प्राप्य / स्थानान्तराण्यनेकान्यारोहति पूर्वविधिनैव // देशे ततो विविक्ते समे शुचौ जन्तुविरहिते कल्प्ये / ऋज्वायम्य स देहं बद्ध्वा पल्यङ्कमचलाङ्गः // वीरासनादि चासनमथ समपादादि वाचलं स्थानम् / / तद्ववधिष्ठाय यतिः शयनं चोत्तानशयनादि // ज्ञेयमखिलं विविदिषन्नधितिष्ठासंश्च मोक्षविधिमखिलम् / सन्धाय स्मृतिमात्मनि किञ्चिदुपावर्त्य दृष्टि स्वाम् // विषयेभ्य इन्द्रियाणि प्रत्यवहृत्य च मनस्तथा तेभ्यः / धारयति मनः स्वात्मनि योगं प्रणिधाय मोक्षाय // ध्यानं ततः स धयं भिक्षुर्विचिनोति मोहनाशाय / उत्तमसंहननबलः क्षपकश्रेणीमुपयियासन् // तल्लक्षणान्युपशमार्जवमार्दवलाघवानि दृष्टानि / उपदेशाज्ञासूत्रनिसर्गास्तचय इष्यन्ते // तत्प्रश्नवाचनानुप्रेक्षापरिवर्तनावलम्बनकाः / तदनुप्रेक्षाः संसारक्यानित्याशरणचिन्ताः॥ एकाग्रेण मनः स्वं निरुध्य भावाजिनाज्ञया ग्राह्यान् / . विचिनोति यथातत्त्वं तथैव च शुभाशुभापायान् / संस्थानानि च सर्वद्रव्याणां कर्मफलविपाकांश्च / प्रवचनसम्मिन्नमतिविशुद्धलेश्यः प्रविचिनोति // क्षपयति तेन ध्यानेन ततोऽनन्तानुबन्धिनश्चतुरः। मिथ्यात्वं संमिश्रं सम्यक्त्वं च क्रमेण ततः // क्षीयन्ते हि कषायाः प्रथमानिविधोऽपि वृष्टिमोहश्च / देशयतायतसम्यग्दाप्रमत्ताप्रमत्तेषु //
SR No.032865
Book TitleJaina Meditation Citta Samadhi Jaina Yoga
Original Sutra AuthorN/A
AuthorNathmal Tatia
PublisherJain Vishva Bharati
Publication Year1986
Total Pages170
LanguageHindi, English
ClassificationBook_Devnagari & Book_English
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy