SearchBrowseAboutContactDonate
Page Preview
Page 115
Loading...
Download File
Download File
Page Text
________________ 58 चित्त-समाधि : जैन योग अष्टौ ततः कषायान् पण्डकवेदं ततस्ततः स्त्रीत्वम् / क्षपयति पुंवेदे सङ्क्रमय्य षण्णोकषायांश्च // पुंस्त्वं क्रोधे क्रोधं माने मानं तथैव मायायाम् / मायां च तथा लोभे स क्षपयति सङ्क्रमय्य ततः // लोभस्य यावद् बादरप्रकृतीर्वेदयति तावदनिवृत्तिबादरसम्परायसंयतः / ततः सूक्ष्मप्रकृतिवेदनाल्लोभकषायस्य सूक्ष्मसम्परायसंयत उपशमकः सज्वलनलोभमुपशमयति क्षपकः क्षपयति / यथोक्तम् अथ सूक्ष्मसम्परायस्थानं प्राप्नोति बादरे लोभे / क्षीणे सूक्ष्मे लोभकषाये शेषे विशुद्धात्मा // यत् सम्परायमुपजनयति स्वयमपि च सम्परायन्ति / व्यासङ्गाहेतवस्तेन कषायाः सम्परायाख्याः // सम्यग्भावपरायणहेतुत्वाद् वाऽपि सम्परायास्ते / प्रकृतिविशेषाच्च पुनर्लोभकषायस्य सूक्ष्मत्वम् // स ततो विशुद्धियोगेन याति स्थानान्तरं वस्तमपि / क्षपयन् गच्छति यावत् क्षीणकषायत्वमाप्नोति // ततोऽष्टाविंशतिविधमोहनीयोपशमादुपशान्तकषायवीतरागश्छद्मस्थः / वीतो विगतो रागो यस्मादिति वीतरागः / छम-आवरणं तत्र स्थितः छद्मस्थः / मोहनीयस्य कृत्स्नक्षयात् स क्षीणकषायवीतरागच्छद्मस्थः / ततः क्षीणकषायो धर्मशुक्लाद्यद्वयध्यानविशेषाद् यथाख्यातसंयमविशुद्धयाऽवशेषाणि कर्माणि क्षपयति / तत्र निद्राप्रचले द्विचरमसमये क्षपयति / ततोऽस्य चरमसमये आवरणद्वयान्तरायक्षयात् केवलज्ञानदर्शनमुत्पद्यत इति / धर्मध्यानानुप्रवेशपरिकर्माणि च भावनादेशकालासनादीनि / तत्र चतस्रो भावना ज्ञान-दर्शन-चारित्र-वैराग्याख्याः / ज्ञाने नित्याभ्यासान्मनसस्तत्रैव प्रणिधानम्, अवगतगुणसारश्च निश्चलमतिरनायासेनैव धयं ध्यायति / तथा विगतशङ्कादिशल्यः प्रशम-संवेग-निर्वेदा-ऽनुकम्पा-ऽस्तिक्य-स्थैर्य-प्रभावना-यतनाऽऽसेवन-भक्तियुक्तोऽसम्मूढचेता दर्शनभावनया विमलीकृतमतिरस्खलितमेव धयं ध्यायति / तथा चरणभावनाधिष्ठितः कर्माण्यपराणि नादत्ते, पुरातननिर्जरणं शुभानि वा सञ्चिनुते / ततश्चायत्नेनैव धर्मध्यायी भवति / तथा जगत्कायस्वभावालोचनात् सुविदितजगत्स्वभावो निःसङ्गो निर्भयो विरागो वैराग्यभावनावष्टब्धचेता लीलयैव धर्मध्यायी भवति / देशोऽपि निष्कण्टको यः / कण्टकाः स्त्री-पशु-पण्डकाः / कालोऽपि यस्मिन्नेव काले मनसः समाधिरुत्पद्यते स एव ध्यानकालः / यथोक्तम् पत्थि कालो अकालो वा झायमाणस्स भिक्खुणो। आसनं तु कायावस्थाविशेषः / य एवाबाधकोऽभ्यस्तो जितः स एव कायविकल्प आसनम् / यथोक्तम्
SR No.032865
Book TitleJaina Meditation Citta Samadhi Jaina Yoga
Original Sutra AuthorN/A
AuthorNathmal Tatia
PublisherJain Vishva Bharati
Publication Year1986
Total Pages170
LanguageHindi, English
ClassificationBook_Devnagari & Book_English
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy