________________ तत्त्वार्थसूत्रस्य ध्यानप्रकरणम् पर्यालोचनम् / विचयशब्दः प्रत्येकमभिसम्बध्यते / आज्ञाऽपायविपाकसंस्थानविचयशब्दात् तादर्थ्य चतुर्थी / धर्मशब्दो व्याख्यातः / अप्रमत्तसंयतस्येति स्वामिनिर्देशः। ___ तत्राज्ञा-सर्वज्ञप्रणीत आगमः / तामाज्ञामित्थं विचिनुयात्-पर्यालोचयेत्-पूर्वापरविशुद्धामतिनिपुणामशेषजीवकायहितामनवद्यां महा● महानुभावां निपुणजनविज्ञेयां द्रव्यपर्यायप्रपञ्चवतीमनाद्यनिधनां "इच्चे इयं दुवालसंगं गणिपिडगं न कयाइ णासी" इत्यादि (नन्दी सू० 58) वचनात् / तत्र प्रज्ञायाः परिदुर्बलत्वादुपयुक्तोऽपि सूक्ष्मया शेमुष्या यदि नावैति भूतमर्थ सावरणज्ञानत्वात्, यथोक्तम् नहि नामानाभोगश्छद्मस्थस्येह कस्यचिन्नास्ति / ज्ञानावरणीयं हि ज्ञानावरणप्रकृति कर्म // . तथाप्येवं विचिन्वतोऽवितथवादिनः क्षीणरागद्वेषमोहाः सर्वज्ञा नान्यथावस्थितमन्यथा वदन्ति भाषन्ते वाऽनृतकारणाभावात् / अतः सत्यमिदं शासनमनेकदुःखगहनात् संसारसागरादुत्तारकमित्याज्ञायां स्मृतिसमन्वाहारः प्रथमं धर्मध्यानमाज्ञाविचयाख्यम् / अपायविचयं द्वितीयं धर्मध्यानमुच्यते / अपाया–विपदः शारीर-मानसानि दुःखानीति पर्यायाः / तेषां विचयः- अन्वेषणम् / इहामुत्र च रागद्वेषाकुलितचेतोवृत्तयः सत्त्वा मूलोत्तरप्रकृतिविभागार्पितजन्मजरामरणार्णवभ्रमणपरिखेदितान्तरात्मानः सांसारिकसुखप्रपञ्चेष्ववितृप्तमानसाः कायेन्द्रियादिष्वास्रवद्वारप्रवाहेषु वर्तमाना मिथ्यात्वाज्ञानाविरतिपरिणताः पर्याप्तमादाय कर्मजालं दुरन्तं नरकादिगतिषु दीर्घरात्रमपाययुज्यन्ते / केचिदिहापि कृतवैरानुबन्धाः परस्परमाक्रोशवधबन्धाद्यपायभाजो दृश्यन्ते क्लिश्यन्त इत्यतः प्रत्यवायप्रायेऽस्मिन् संसारेऽत्यन्तोद्वेगाय स्मृतिसमन्वाहारतोऽपायविचयं धर्मध्यानमाविभवति / तृतीयं धर्मध्यानं विपाकविचयाख्यमुच्यते / विविधो विशिष्टो वा पाको विपाक:अनुभावः / अनुभावो रसानुभवः कर्मणां नरक-तिर्यङ्-मनुष्या-ऽमरभवेषु / तस्य विचय:अनुचिन्तनं मार्गणम् / तदर्पितचेतास्तत्रैव स्मृति समन्वाहृत्य वर्तमानो विपाकविचयध्यायी भवति / ज्ञानावरणादिकमष्टप्रकारं कर्म प्रकृति-स्थित्य-ऽनुभाव-प्रदेशभेदमिष्टानिष्टविपाकपरिणामं जघन्यमध्यमोत्कृष्टस्थितिक विविधविपाकम् / तद्यथा-ज्ञानावरणाद् दुर्मेधस्त्वम् / दर्शनावरणाच्चक्षुरादिवैकल्यं निद्राधुद्भवश्च / असद्वद्याद् दुःखम् / सद्वेद्यात् सुखानुभवः / मोहनीयाद् विपरीतग्राहिता चारित्रवि निवृत्तिश्च / आयुषोऽनेकभवप्रादुर्भावः / नाम्नोऽशुभप्रशस्तदेहादिनिर्वृत्तिः / गोत्रादुच्चनीचकुलोपपत्तिः / अन्तरायादलाभ इति / इत्थं निरुद्धचेतसः कर्मविपाकानुसरण एव स्मृतिसमन्वाहारतो धयं भवति ध्यानमिति / संस्थानविचयं नाम चतुर्थं धर्मध्यानमुच्यते / संस्थानम्-आकारविशेषो लोकस्य द्रव्याणां च / लोकस्य तावत्, तत्राधोमुखमल्लकसंस्थानं वर्णयन्त्यधोलोकं, स्थालमिव च तिर्यग्लोकम्, ऊर्ध्वमधोमल्लकं समुद्गम् / तत्रापि तिर्यग्लोको ज्योतिय॑न्तराकुलः / असङ्ख्येया द्वीप-समुद्रा वलयाकृतयो धर्मा-ऽधर्मा-ऽऽकाश-पुद्गल-जीवास्तिकायात्मका