SearchBrowseAboutContactDonate
Page Preview
Page 109
Loading...
Download File
Download File
Page Text
________________ चित्त-समाधि : जैन योग सम्भवति / एतस्य त्रयः स्वामिनश्चतुर्थ-पञ्चम-षष्ठगुणस्थानवर्तिनः क्रमेणाविरतदेशविरतप्रमत्तसंयताः / अविरतश्चासौ सम्यग्दृष्टिश्चेत्यविरतसम्यग्दृष्टि: / अप्रत्याख्यानावरणोदये सति विरतिलक्षणस्य संयमस्याभावादविरतसम्यग्दृष्टि: / आह च आवृण्वन्ति प्रत्याख्यानं स्वल्पमपि येन जीवस्य / तेनाप्रत्याख्यानावरणास्ते नञ् हि सोऽल्पार्थः // प्रत्याख्यानावरणसदृक्त्वाद् वा तत् तथा भवति सिद्धम् / नन्वब्राह्मणवचने तत्सदृशः पुरुष एवेष्टः // औपशमिक-क्षायोपशमिक-क्षायिकभेदाच्च त्रिविधं सम्यग्दर्शनम्, तद्योगात्सम्यग्दृष्टिः / देशविरतः संयतासंयतः / हिंसादिभ्यो देशतो विरतत्वात् संयतः, अन्यतः सावधयोगादनिवृत्त इति स एवासंयतः / सोऽविरतसम्यग्दृष्टिस्थानादसंख्येयानि विशोधिस्थानानि गत्वा अप्रत्याख्यानावरणकषायेषु क्षयोपशमं नीतेषु प्रत्याख्यानावरणकषायोदयात् कृत्स्नप्रत्याख्यानाभावाद् देशविरतः / आह च तस्मादविरतसम्यग्-दृष्टिस्थानाद् विशोधिमुपगम्य / स्थानान्तराण्यनेकान्यारोहति पूर्वविधिनैव // क्षपयत्युपशमयति वा प्रत्याख्यानावृतः कषायांस्तान् / स ततो येन भवेत् तस्य विरमणे बुद्धिरल्पेऽल्पे // तस्य तथैव विशोधिस्थानान्यारोहतोऽतिसङ्ख्यानि / गच्छन्ति सर्वथाऽपि प्रकर्षतस्ते क्षयोपशमम् // श्रावकधर्मों द्वादशभेदः सजायते ततस्तस्य / पञ्चत्रिचतुःसङ्घयवतगुणशिक्षामयः शुद्धः॥ सर्व प्रत्याख्यानं येनावृण्वन्ति तदभिलषतोऽपि / तेन प्रत्याख्यानावरणास्ते निविशेषोक्त्या // इदानीं प्रमत्तसंयतः / तस्मादसङ्खये यानि विशोधिस्थानान्यारोहतस्तृतीयकषायेषु प्रकर्षात् क्षयोपशमं गतेषु सर्वसावद्ययोगप्रत्याख्यानविरतिर्भवति / उक्तं च देशविरतोऽपि ततः स्थानात् स विशोधिमुत्तमां प्राप्य / स्थानान्तराणि पूर्वविधिनैव संयात्यनेकानि // क्षपयत्युपशमयति वा प्रत्याख्यानावृतः कषायांस्तान् / स ततो येन भवेत् तस्य विरमणे सर्वतोऽपि मतिः // छेदोपस्थाप्यं वा वृत्तं सामायिकं चरित्रं वा / स ततो लभते प्रत्याख्यानावरणक्षयोपशमात् // तस्येदानी महाव्रतगुप्तिसमितियुक्तस्य कषायनिग्रहाद् इन्द्रियदमाच्च निरुद्धाश्रवस्य निर्वेदादिवैराग्यभावनाभिः स्थिरीकृतसंवेगस्य यथोक्तं द्वादशप्रकारतपोयोगात् सञ्चितानि
SR No.032865
Book TitleJaina Meditation Citta Samadhi Jaina Yoga
Original Sutra AuthorN/A
AuthorNathmal Tatia
PublisherJain Vishva Bharati
Publication Year1986
Total Pages170
LanguageHindi, English
ClassificationBook_Devnagari & Book_English
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy