________________ 54 ] नित्य नियम पूजा सर्वावगाहन-गुणं सुसमाधि-निष्ठ सिद्ध स्वरूप-नि पुर्ण कमलं विशालं / सौगन्ध्य--शालि-वनशालि--वराक्षतानां, पुजैर्य जे शशि--निभँवर-सिद्ध वकम् / / 3 / में हों सिद्व वक्राधिपतये सिद्ध परमेष्ठिने अक्षपपद प्राप्तये अक्षतं / नित्यं स्वदेह-परिमाणमनादि-संज्ञ, द्रव्यानपेक्षमृतं मरणाद्यतीतम् / मन्दार-कुन्द-कमलादि-वनस्पतींनां, पुष्पैर्यजे शुभतमर्वर-सिद्धचक्रम् / / 4 / / ॐ ह्रीं सिद्धचक्राधिपतये सिद्धपरमेष्ठिने कामबाणविध्वंशनाय पुष्पं० ऊर्ध्व-स्वभाव-गमनं सुमनोव्यपेतं, ब्रह्मादि-बीज-सहितं गगनावभासम् / क्षीरान-साज्य वटकै रस-पूर्ण-गर्भ-नित्यं यजे चरुवरैर्वर, सिद्ध-चक्रम् // 5 // ॐ ह्रीं सिद्धचक्राधिपतये सिद्धपरमेष्ठिने क्षुधारोगविनाशनाय नैवेद्यं. आतक-शोक-भय रोग-मद-प्रशातं, निर्द्वन्द्वभाव-धरणं महिमानिवेशं / कपूर-वर्ति-बहुभिः कनकावदातर-दीपर्यजे रूचिवरैवेर, सिद्धचक्रम् / 6 / / ॐ ह्रीं सिद्धचक्राधिपतयेसिद्धपरमेष्ठिने मोहांधकार विनाशनाय दीपं पश्यन्समस्त भुवन युगपनितांतं, त्रैकाल्य-वस्तु-विषये निविडप्रदीपम् / सद्रव्य-गंध-घनसार-विमिश्रितानां, धृपेयजे परिमलैर्वर सिद्धचक्रम् // 7 // ॐ ह्रीं सिद्धचक्राधिपतये मिद्धपरमेष्ठिने अष्टकर्मदहनाय धूपं नि० सिद्धासुराधिपति-यक्ष-नरेंद्र-चक्रे-ध्येयं शिवं सकल-भव्य जनैः सुनंद्यम् / नारंगिपुग-कदली फल-नारिकेलः, सोऽहं यजे वरफलेवर सिद्धचक्रम् // 8 // ॐ ह्रीं सिद्धचक्राधिपतये सिद्धपरमेष्ठिने मोक्षफलप्राप्तये फलं नि: