________________ नित्य नियम पूजा [53. अन्त-पत्र-तटेष्वनाहतयुतं ह्रींकार-संवेष्टितं / देवं ध्यायति यः स मुक्ति-सुभगो वैरीम-कण्ठीरवः / / ॐ ह्रीं श्री सिद्धचकाधिपते! सिद्धपरमेष्ठिन् ! अत्र अवतर अवतर संवौषट् / ॐ ह्रीं श्री सिद्धचक्राधिपते ! सिद्धपरमेष्ठिन् अत्र तिष्ठ तिष्ठ ठः ठः। ॐ ह्रीं श्री सिद्धचक्राधिपते ! 'सिद्धपरमेष्ठिन् अत्र मम सन्निहितो भव भव वषट् / निरस्त-कर्म सम्बन्धं, सूक्ष्म नित्यं निरामयम् / वन्देऽहं परमात्मानममूर्चमनुपद्रवम् / / 1 / / (पुष्पांजलिं) जिन त्यागियोंको बिना द्रव्य चढाये भावोंके द्रव्योंसे ही पूजा करना हो वे आगेसे भावाष्टकको बोलकर करे / अष्टद्रव्यसे पूजा करनेवालोंको भाव पूजाका अष्टक कदापि नहीं बोलना चाहिये। सिद्धौ निवासमनगं परमात्म गम्यं, हान्यादि-भाव रहितं भव-वीत-कायं / रेवापगा-वरसरो-यमुनोद्भवानां नीरैर्यजे कलशगैर्वर-सिद्धचक्रम् / 1 ह्री सिद्ध चक्राधिपतये सिद्धपरमेष्ठिने जन्मजरामृत्युविनाशनाय जलं। आनंद-कन्द-जनक-धन-कर्ममुक्त, सम्यक्त्व-शर्म-गरिम जननाति वीतं / सौरभ्य-वासित-भुनं हरि-चन्दनानां, गन्धैर्यजे परिमलैनर-सिद्धचक्रम् // 2 // ___ॐ ह्रीं सिद्धचक्राधिपतये सिद्धपरमेष्ठिने संसार-तापविनाशनाय चंदनं निर्ग० /