________________ [51 नित्य नियम पूजा "अवनि-तल-गतानां कृतिमाकृत्रिमाणां, वन-भवन-गतानां दिव्य वैमानिकानाम् / यह मनुज-कृतानां देवराजार्चितानां. जिनवर-निलयनां भावतोऽहं स्मरामि : श। जम्बू-घातकी-पुष्करार्ध-वसुधा-क्षेत्र-त्रये ये भवाः चन्द्रांभोज-शिखंडि-कण्ठ-कनक-त्रावृड्घनाभाजिनाः / सम्यग्ज्ञान-चरित्र-लक्षण धरा दग्धाष्ट-कर्मेन्धनाः, भूतानागत-वर्तमान समये तेभ्यो जिनेभ्यो नमः // 4 // श्रीमन्मेरौ कुलाद्रौ रजतगिरिवरे शाल्मलौ जम्बूवृक्षे, वक्षारे चैत्यवृक्षे रतिकर रूचिके कुण्डले मानुषांके / इष्वाकारेऽजनाद्रौ दधिमुख-शिखरे व्यन्तरे स्वर्गलोके, ज्योतिर्लोकेऽभिवन्दे भवन-महितले यानि चैत्यालयानि // 5 द्वौ कुन्देकुन्दु-तुषार-हार-धवलौ द्वाविन्द्र-नील-प्रभौ। द्वौ बन्धूक-सम-प्रभौ जिन वृषौ द्वौ च प्रियंगु प्रभौ / शेषाः षोडश-जन्ममृत्युरहिताः सन्तप्त हेम-प्रमाः ___ स्ते संज्ञानदिवाकराः सुरनुताः सिद्धि प्रयच्छन्तु नः // णवकोडिसया पणवीसा तेपण लक्खाण सहसत्ताइसा / नी सेते अडियाला, जिण पडिमा किट्टिमा वन्दे / / ॐ ह्रीं त्रिलोक-सम्बन्धि कृत्रिम अकृत्रिमचैत्यालयेभ्यो अनि इच्छामिभंते ! चेइयभक्ति काओसग्गो कओं तस्सालोचेउं अहलोय : तिरियलोय-उड्ढलोयम्मि किट्टिमाकिट्टिमाणि