________________ 38 ] नित्य नियम पूजा श्री विमलः स्वस्ति, स्वस्ति श्री अनन्तः / श्री धर्मः स्वस्ति, स्वस्ति श्री शांन्तिः / श्री कुन्थुः स्वस्ति, स्वस्ति श्री अरनाथः / श्री मल्लिः स्वस्ति, स्वस्ति श्री मुनिसुव्रतः / श्री नमिः स्वस्ति, स्वस्ति श्री नेमिनाथः / श्री पार्श्वः स्वस्ति, स्वस्ति श्री वर्धमानः / (पुष्पांजलि क्षेपण करें) नित्याप्रकम्पाद्भुत-केवलोधाः स्फुरन्मन पर्यय-शुद्धबोधाः / (यहांसे प्रत्येक श्लोकके अन्तमें पुपांजलि क्षेपण करना चाहिये।) कोष्ठस्थ-धान्योपममेकबीजं संभिन्न-संश्रोत-पदानुसारि / चतुर्विधं बुद्धिवलं दधानाः स्वस्ति क्रियातुः परमर्षयो नः / 2. संस्पर्शनं संश्रवणं च दूरा दास्वादनाघ्राणविलोकनानि / दिव्यान् मतिज्ञानवलाद्वहंतः स्वस्ति क्रियासु परमर्षयो नः / 3 प्रज्ञा-प्रधानाः श्रमणाः समृद्धाः प्रत्येकबुद्धाः दशसर्वपूर्वैः / प्रवादिनोऽष्टांगनिमित्तविज्ञाः स्वस्ति क्रियासुः परमर्षयो नः४ जङ्घावलि-श्रेणि-फलाम्बु-तंतु-प्रसूनबीजांकुर- चारगाह्वाः / नभोऽङ्गण-स्वैर-विहारिणश्च स्वस्ति क्रियासु परमर्षयो नः 5 अणिम्नि दक्षाकुशला महिम्नि लघिम्नि शक्ताःकृतिनोगरिम्णि मनोवपुर्वाग्वलिनश्च नित्यं स्वस्ति क्रियासु परमर्षयो नः 6 तथाऽप्रतीघातगुण प्रधानाः स्वस्ति क्रियासु परमर्षयो नः /