________________ 'नित्य नियम पूजा [37 // स्वस्ति मंगल / / श्रीमज्जिनेन्द्रमभिवंद्य जगत्त्रयेशं, स्याद्वाद-नायकमनंतचतुष्टयार्हम् / श्रीमलसङ्ग-सुदृशां-सुकृतकहेतुजैनेंद्र-यज्ञ-विधि रेष मयाऽभ्यधायि // 9 // स्वस्ति त्रिलोकगुरवे जिनपुङ्गवाय, स्वस्ति-स्वभाव-महिमोदय-सुस्थिताय / स्वस्तिप्रकाश सहजो जितद्धड मयाय, स्वस्ति प्रसन्न-ललिताद्भुत वैभवाय // 10 // स्वस्त्युच्छलद्विमल-बोध-सुधाप्लवाय, स्वस्ति स्वभाव-परभावविभासकाय, स्वस्ति त्रिलोक-विततेकचिदुद्गमाय स्वस्ति त्रिकाल-सकलायत विस्तृताय // 11 // द्रव्यस्य शुद्धिमधिगम्ययथानरूपं, भावस्य शुद्धिमधिकामधिगंतुकामः / आलंबनानि विधिधान्यवलंब्यवल्गन्, भूतार्थयज्ञ-पुरुषस्य करोमि यज्ञ // 15 // अर्हत्पुराण-पुरुषोत्तम पावनानि, वस्तून्यनूनमखिलान्ययमेक एव / अस्मिन् ज्वलद्विमलकेवल-बोधवह्नो, पुण्यं समग्रमह मेकमना जुहोमि / 13 // ॐ ह्रीं विविधयज्ञ-प्रतिज्ञानाय जिनप्रतिमाने पुष्पांजलि क्षिपेत् / श्री वृषभो नमः स्वस्ति, स्वस्ति श्री अजितः / श्री संभवः सस्ति, स्वस्ति श्री अभिनन्दनः / श्री सुमतिः स्वस्ति, स्वस्ति श्री पद्मप्रभः / श्री सुपार्श्वः स्वस्ति, स्वस्ति श्री चन्द्रप्रमः / श्री पुष्पदन्तः स्वस्ति, स्वस्ति श्री शीतलः / श्री श्रेयांसः स्वस्ति, स्वस्ति श्री वासुपूज्यः /