________________ नित्य नियम पूजा धम्मो लोगुत्तमा, चत्तारि शरणं पन्नज्जामि, अरिहंते शरण पव्वज्जामि, सिद्धे शरणं पव्वज्जामि साहू शरणं पयज्जामि, केवलि-पण्णतं धम्मं शरणं पव्वज्जामि // ॐ नमोऽहंते स्वाहा। (पुष्पांजलि) अपवित्रः पवित्रो वा सुस्थितो दुःस्थितोऽपि वा / ध्यायेत्पच्चनमस्कारं सर्वपापेः प्रमुच्यते / 1 // अपवित्रः पवित्रो वा सर्वावस्थांगतंऽपि वा / . यः स्मरेत्परमात्मानं स बाह्याभ्यन्तरे शुचिः / / 2 / / अपराजित-मंत्रोऽयं सर्वविघ्न-विनाशनः / मङ्गलेषु च सर्वेषु प्रथमं मङ्गलम् मतः // 3 // एसो पच्च णमोयारो सव्वपावपणासणो / मङ्गलाणं च सव्वेसिं पढमं हवइ मंगलं // 4 // अहमित्यक्षरं ब्रह्म-वाचकं परमेष्ठिनः / सिद्धचक्रस्य सद्वीजं सर्वतः प्रणमाम्यहं / 5 // कर्माष्टकविनिमुक्त मोक्षलक्ष्मी निकेतनम् / सम्यक्त्वादिगुणोपेतं सिद्धचक्रं नमाम्यहं // 6 // विघ्नौधाः प्रलयम् यान्ति शाकिनी-भूतपन्नगाः / विषं निर्विषतां याति स्तूयमाने जिनेश्वरे / 7 // (यहां पुष्पांजलि क्षेपण करना चाहिये ) (यदि अवकाश हो तो यहां पर सहस्रनाम पढ़कर दश अर्घ देना चाहिये नहीं तो नीचे लिखा श्लोक पढकर एक अर्ध चढावें) उदक-चंदन-तंदुल-पुष्पकैश्चरू-सुदीप-सुधूप-फलार्घकैः / धवल-मंगल-गान-रवाकुले जिनगृहे जिननाथमहं यजे 8|| ॐ ह्रीं श्री भगवज्जिन-सहस्रनामेभ्यो अर्घ निर्वपामोति स्वाहा /