________________ नित्य नियम पूजा जातियविष सादिकृत दोषान् छिंद 2 भिंद 2, सर्वसिंहअष्टा पदव्याघ्रव्यालवनवर जीव भयान् छिदर भिद 2, परशत्रुकृत-मारणोच्चाटन विद्वेषण मोहन-बशीकरणादिदोषान छिद२ भिंद 2, सर्न देशपुरमारी छिंद 2 भिंद 2, सर्वराजनरमारीम् छिद 2 भिंद 2, सर्वं हस्ति-घोटकमारी छिद 2 भिंद 2, ॐ भगवती श्रीचक्रेश्वरो ज्वालामालिनी कूष्मांडिनी पद्मावती देवी अस्मिन् जिनेन्द्रभवने आगच्छ 2 एहि 2 तिष्ठ 2 बलिं ग्रहाण 2 मम धनधान्यसमृद्धि कुरु 2 सर्व भव्यजीवानन्दनं कुरु 2 सर्व देशग्रामपुरमध्ये क्षुद्रोपद्रवसवें दोषमृत्युपीडाविनाशनं कुरु२ सर्नपरभयनिवारणं कुरु२ स्वाहा ॐ आं क्रौं ह्रीं श्रीवृषभादि वर्धमानांत चतुर्विंशति तीर्थकरमहादेवाः प्रियंतां 2, मम पापानि शाम्यंतु घोरपसर्गाणि सर्वविघ्नानि शाम्यंत ॐ आं क्रौं हीं श्रीचक्रेश्वरीज्वालामालिनी कूष्मांडि पद्मावती देवी प्रियंताम् 2, ॐ आं क्रौं ह्रीं श्री रोहिण्यारि-महादेवी अत्र आगच्छ 2 सनदेवताः प्रियंताम् 2, ॐ आं क्रौं ही श्री मणिभद्रादि यक्षकुमारदेवाः प्रियंताम 2, सर्वे जिनशासन-रक्षकदेवाः प्रियंताम् 2 श्री आदित्य सोम मंगल बुध बृहस्पति शुक्र शनि राहु केतु सर्वे नवग्रह देवाः प्रियंताम् 2 प्रसीदन्तु ! देशस्य राष्ट्रस्य राज्ञः करोंतु शांति भगवान् जिनेन्द्रः / यत्सुखं त्रिषु लोकेषु व्याधिर्व्यसनवर्जितं / अभयं क्षेममारोग्यं स्वस्तिरस्त मम सदा / यस्यार्थं क्रियते कर्म स प्रीतो नित्यमस्तु मे /