________________ 24 ] नित्य नियम पूजा प्रसादाद सर्वसेवकानां सर्वदोषरोगशोकभयपीडाविनाशनं कुरु कुरु सर्वशांति तुष्टिं पुष्टिं कुरु कुरु स्वाहा / ॐ नमो श्री शांतिदेवाय सर्वारिष्टशांतिंकराय हां ह्रीं ह्र, हों ह्रौं हः अ सि आ उ सा मम सर्व विघ्नं शांतिं कुरु कुरु स्वाहा, मम तुष्टि पुष्टिं कुरु कुरु स्वाहा / श्री पार्श्वनाथपूजनप्रसादात् मम अशुभानि पापानि छिंद 2 भिंद 2 मम परदुष्टजनोपकृत मंत्र तंत्र दृष्टिं मुष्टिं छलछिद्रदोषान् छिद 2 भिंद 2 मम अग्निचोर जलसर्वव्याधि छिद 2 भिंद 2 मारींकृतोपद्रवान् छिद र भिंद 2 सर्वभैरवदेवदानव वीरनरनारिसिंहयोगिनी कृत विघ्नान् छिद 2 भिंद 2, डाकिनी शाकिनी-भूत भैरवादिकृतविघ्नान् छिंद 2 भिंद 2, भवनवासीव्यन्तर-ज्योतिषीदेवदेवीकृतविघ्नान् छिंद 2 भिंद 2, अग्निकुमारकृत विघ्नान् छिंद 2 भिंद 2, उदधिकुमारस्तनितकुमारकृतविघ्नान् छिंद 2, भिंद 2, द्वीपकुमार-दिक्कुमारकृतविघ्नान् छिंद - भिंद 2, वातकुमारमेघकमारकृतविघ्नान छिंद 2 भिंद 2, इन्द्रादिदशदिक्पालदेवकृतविघ्नान् छिद छिंद भिंद भिंद / जयविजय-अपराजितमणिभद्र-पूर्णभद्रादि क्षेत्रपालकृतविघ्नान् छिंद 2 मिद 2, राक्षस वेताल-देत्य-दानवयक्षादिकृत विघ्नान् छिंद 2 भिंद 2, नवग्रहकृत सर्वग्रामनगरीपीडां छिंद 2 भिंद 2, सर्वग्राम नगर देशमारी रोगोन् छिंद 2 मिंद 2, सर्व स्थावरजंगम वृश्चिकदृष्टिविष