________________ 26 / नित्य नियम पूजा शांतिकं पौष्टिकं चैव सर्वकार्येषु सिद्धिदः / आह्वानं नैव जानामि नैव जानामि पूजनम् / / विसर्जनं न जानामि क्षमस्व परमेश्वर / प्रध्वस्त घातिकर्माण केवलज्ञानभास्कराः कुर्वन्तु जगत शांतिं वृषभाद्या जिनेश्वराः / / // इति शांतिधारा // गन्धादक लेनेका श्लोक मुक्तिश्रीवनिताकरोदकमिदं पुण्यांकुरोत्पादकं / नागेन्द्रत्रिदशेन्द्रचक्रपदवी-गज्याभिषेकोदकम् / / सम्यग्ज्ञानचरित्रदर्शनलता-संवृद्धिसम्पा:कम् / कीर्ति-श्री जयसाधक तब जिन ! स्नानस्य गंधोदकम् / / . (चन्दन चढ़ानेका श्लोक) . ताम्यन्त्रिलोकोहामध्यवति-समस्तसत्वाहितहारिवाक्यान् / श्रीचंदननैर्गंधविलुब्बभृगै-जिनेन्द्र सिद्धांतयतीन् यजेऽहम् / / __ ह्रीं परमब्रह्मणे अनन्तानन्त ज्ञानशक्तये अष्टादशदोषरहिताय षट्चत्वारिंशद्गुणसहिताय अर्हत्परमेष्ठिने संसारतापविनाशनाय चन्दनं निपामोति स्वाहा / पुष्प चढ़ानेका श्लोक : विनीतभव्याब्जावबोधसूर्यान् वान् सुचर्यान् कथनैकर्यान कुन्दारविंदप्रमुखैः प्रसूनजिनेंद्रसिद्धांतयतीन यजेऽहम् / / ____ॐ ह्रीं परमब्रह्मणे अनन्तानन्त ज्ञानशक्तये अष्टादशदोषरहिताय षट्चत्वारिंशद्गुणसहिताय अर्हत्परमेष्ठिने कामबाणविध्वंशनाय पुष्पं निर्मपामोति स्वाहा / // इति अभिषेकपाठ //