________________ नित्य नियम पूजा मंत्र- ही........................."इति शर्करास्नपनम् / अर्ण-उदकचन्दन..............."अब निर्नपामीति स्वाहा / / भक्त्या ललाटतटदेशनिवेशितोच्चैः / हस्तैश्च्युता सुरवरासुरमर्त्यनाथैः / / तत्कालपीलित महेक्षुरसस्य धारा / सद्यः पुनातु जिनबिम्बगतव युष्मान् // 19 / / मन्त्र-ॐ ह्रीं... ..." इति इक्षुरसस्नपनम् ! अर्घ-उदक चन्दन................"अर्धा निर्वपामीति स्वाहा // नालिकेरजलैः स्वच्छ शीतः पूतैमनोहरैः। स्नानक्रियां कृतार्थस्य विदधे विश्वदर्शिनः // 20 // मन्त्र-ॐ ह्रीं......................"इति नालिकेरस्नपनम् / / अर्ज-उदक चन्दन"""""."अर्घ निर्वपामीति स्वाहा / सुपक्वैः कनकच्छायैः सामोदर्मोदकारिभिः / सहकाररसैः स्नानं कुर्मः शमैकसबनः // 21 // मन्त्र- ही........................."इति आम्ररसस्नपनम् / अर्घ-उदक चन्दन................"अर्घ निर्वपामीति स्वाहा (घृताभिषेक 3) उत्कृष्टवर्ण-नय-हेम-रसाभिरामदेहप्रभावलयसङ्गमलुप्तदीप्तिम् / धारां घृतस्य शुभगन्धगुणानुमेयां, वन्देऽहंतां सुरभि संस्नपनोपयुक्ताम् // 22 //