________________ [R नित्य नियम पूजा (जलाभिषेक 1) दूरावनम्रसुरनाथकिरीटकोटिसंलग्नरल किरणच्छविधूसरांघ्रिम् प्रस्वेदतापमलमुक्तमपिप्रकृष्टभक्त्याजलैजिनपतिंबहुधाभिषिञ्च मंत्र--(१) ॐ ह्रीं श्रीं क्लीं ऐं अहं वं मं हं सं तं पं वं व मं मं हं हं सं सं तं तं झं झं इवी इवीं क्ष्वी क्ष्वी द्रां द्रो द्रावय द्रावय ॐ नमोऽहते भगवते श्रीमते पवित्रतरजलेन जिनमभिषेचयामि स्वाहा। मंत्र-(२) ॐ ह्रीं श्रीमंतं भगवंतं कृपालसंतं वृषभादि वर्धमानातं चतुर्विंशतितीर्थंकरपरमदेवं आद्यानां आये जम्बूद्वीपे भरतक्षेत्रो आर्यखण्डे ......................"देशे..................."नाम नगरे एतद्"..........."जिनचैत्यालये सं............."मासोत्तम मासे.................."पक्षे तिथौ...................."वासरे प्रशस्त * ग्रहलग्न होरायां मुनि--आर्यिका--श्रावक-श्राविकाणाम् सकलकर्मक्षयाशं जलेनाभिषेकं करोमि स्वाहा / इति जलस्नपनम् / * __ अर्घ :-उदक चंदन"...........""अर्घ निर्वपामीति स्वाहा / (फलरसाभिषेक 2) मुक्त्यांगनानमविकीर्यमाणैः पिष्टार्थकपूररजोविलासः / करोषैर्भक्त्या जिनस्य वरसंस्नपनं करोमि।। * नोट--उपरोक्त दोनों मंत्रोमेंसे कोई एक मंत्र बोलना चाहिये। नोट--प्रतिष्ठापाठादिमें जलके बाद फल रसका ही अभिषेक हैं। जो रस मौजूद हो उसीका श्लोक पढ़कर चढ़ाना चाहिये।