________________ नित्य नियम पूजा ............. [ 2010 स्तेनप्रयोग तदाहृतादान विरुद्धराज्यातिक्रम हीना-धिकमानोन्मान-प्रतिरुपकव्यवहाराः।२७। परविवाहकरणेत्वरिका परिगृहीतापरिगृहीतागमना नंगक्रीडा कामतीव्राभिनिवेशाः / 28 / क्षेत्रवास्तु-हिरण्यसुवर्ण धनधान्यदासीदास कुष्यप्रमाणाति क्रमाः / 29 / उधिस्तिर्यगव्य तिक्रम क्षेत्रवृद्धिस्मृ त्यन्तराधानानि / 30 / आनयन-प्रेष्यप्रयोग-शब्दरुपानुपातपुदगलक्षेपाः / 31 / कन्दर्प कौत्कुच्य मौखर्यासमीक्ष्याधिकरणोपभोगपरिभोगानर्थक्यानि 32 // योग-दुःप्रणिधानानादर स्मृत्यनुपस्थानानि / 33 / अप्रत्यवेक्षिताप्रमार्जितोत्सर्गा दान-संस्तरोपक्रमणाना दरस्मृत्यनुपस्थानानि / 34 / सचित्तसम्बन्ध सम्मिश्राभिषवदुः पक्वाहाराः / 35/ सचित्तनिक्षेपापिधान परव्यपदेश-मात्सर्य-कालातिकमाः 36 / जिवित-मरणाशंसा मित्रानुराग सुखानुबन्धः निदानानि (371 अनुग्रहार्थं स्वस्यातिसर्यो दानम् 39 / विधि द्रव्यदात-पात्र-विशेषात्तद्विशेषः / 39 , इति तत्त्वार्थाधिगमे मोक्षशास्त्रो सप्तमोऽध्यायः // 7 // मिथ्यादर्शनाविरति-प्रमाद कषाय योगा बन्धहेतवः 11 / सकषायत्वाज्जीवः कर्मणो यांग्यान् पुद्गलानादत्ते स बंधः / 2 / प्रकृति स्थित्यनुभाग प्रदेशास्तद्विधयः 3 / आद्यो ज्ञान-दर्शनावरण वेदनीय मोह-नीयायुर्नाम-गोत्रान्तरायः 4 पंच-नव द्वयष्टाविंशति चतुर्द्वि चत्वारिंशद्-द्वि१४