________________ 202 ] नित्य नियम पूजा पंव मेदा यथाक्रमम् / 5 / मतिश्रुतावधिमनः पर्यय केवलानाम् '6 / चक्षु रचा रवधिकेवलानां निद्रा निद्रानिद्राप्रवला प्रचला प्रचला-स्त्यानगृद्धयश्च / 7 / सदसद्व ये 8 दर्शन चारित्र मोहनीयाकपायकषायवेदनीयाख्यास्त्रि द्विनव पोडशभेदाः सम्यक्त्व मिथ्यात्व तदु भयान्य कषाय कपायो हास्यरत्यर तिशोकमयजुगुप्सास्त्रीपुन्नपुसकवेदाः अनंतानुबंध्यप्रत्याख्यान प्रत्याख्यान संज्वलन-विकल्पाश्चेकशः क्रोध मानमाया ल भाः / 9 / नारकतैयग्योन मानुषदैवानी 10 गति जाति शरीरांगोपांग निर्माण बंधन-संघात संस्थान-संहनन स्पर्श-रस-गंध वर्णानुपूर्व्य गुरूलघूपघात-परघाता तपो द्यो तोच्छवासविहायोगतयः प्रत्येक-शरीर त्रस सुभग सुस्वरशुभ सूक्ष्म-पर्याप्ति-स्थिरादेय यशः कीर्ति से राणि-तीर्थक रत्वं च / 11 / उच्चैनीचेश्च : 12. दान-लाभ भोगोपभांगवीर्याणाम् / 13 आदि तस्तिमृणामन्तरायस्य च त्रिंशत्सागरोपम-कोटी कोट्यः परास्थितिः / 14. सप्ततिर्मोहनीयस्य 115 विंशतिनाम गोत्रयोः 16 // त्रयस्त्रिंशत्सागर पमाण्यायुषः / 17 / अपराद्वादश मुहूर्ता वेदनीयस्य 118 नामगोत्रयोरष्टौ / 19 / शेषाणामन्तमुहूर्ता / 20 / विपाकोऽनुभवः / 21 / स यथानाम / 22 / ततश्च निर्जरा 23 / नाम प्रत्ययाः सर्वतो योग विशेषात्-सूक्ष्मैक क्षेत्रावगाह स्थिताः सर्वात्म प्रदेशेष्वनन्तानन्त-प्रदेशाः :24 / सद्व द्य शुभायुर्नाम-गोत्रागि